SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ जस्स य जोगोत्ति जइ न भांति न कप्पई तओ अन्नं । जोग्गंपि वत्थमाई उवग्गहकरंपि गच्छस्स ॥ २९५॥ यस्य च-वस्त्रादेः योगः- प्रवचनोक्तेन विधिना सम्बन्धः प्राप्तलक्षण इति एवं यदि न भणन्ति, ततः किमित्याहन कल्पते ततोऽन्यद्वस्त्वन्तरं वस्त्रादि उपग्रहकरमपि - उपकारकमपि 'गच्छे' साध्वादिसमुदायरूप इति गाथार्थः ॥ ९५ ॥ किमेतदेवमित्याह साहूण जओ कप्पो मोत्तणं आणपाणमाईणं । कप्पइ न किंचि काउं घित्तुं वा गुरुअपुच्छाए ॥ २९६ ॥ साधूनां यतः 'कल्पो' मर्यादेयं, यदुत - मुक्त्वा 'प्राणापानादि' उच्छासनिःश्वासादि, आदिशब्दात् श्रुतादिपरिग्रहः, कल्पते न किञ्चित्कर्त्तुं ग्रहीतुं वा, किं सामान्येन ?, नेत्याह-' गुर्वनापृच्छया' गुरोरनादेशेनेति गाथार्थः ॥ ९६ ॥ हिंडंति तओ पच्छा अमुच्छिया एसणाऍ उवउत्ता । दव्वादभिग्गहजुआ मोक्खट्ठा सबभावेणं ॥ २९७॥ ‘हिण्डंति' अटन्ति ततः पश्चाद्, विधिनिर्गमनानन्तरमित्यर्थः 'अमूच्छिता' आहारादौ मूर्च्छामकुर्वन्तः, 'एषणायां' ग्रहणविषयायाम् 'उपयुक्ताः' तत्पराः 'द्रव्याद्यभिग्रहयुता' वक्ष्यमाणद्रव्याद्यभिग्रहोपेताः मोक्षार्थं, तदर्थं विहितानुष्ठानत्वाद्भिक्षाटनस्य, 'सर्वभावेन' सर्वभावाभिसन्धिना, तद्वैयावृत्त्यादेरपि मोक्षार्थत्वादिति गाथार्थः ॥ ९७ ॥ अभिग्रहानाहलेवडमलेवडं वा अमुगं दवं व अज्ज घिच्छामि । अमुगेण व दवेणं अह दवाभिग्गहो चेव ॥ २९८ ॥ 'लेपवत्' जगार्यादि तन्मिश्रं वा 'अलेपवद्वा' तद्विपरीतम् 'अमुकं द्रव्यं वा' मण्डकादि अद्य ग्रहीष्यामि, अमुकेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy