SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ४९ ॥ Jain Education +xxx+ | चिंतित्तु तओ पच्छा मंगलपुव्वं भणति विणयणया। संदिसहत्ति गुरूविअ लाभोत्ति भनाइ उवउत्तो २९१ fear ततः पश्चात् 'मङ्गलपूर्व' नमस्कारपूर्वकं भणन्ति विनयनताः - अभिदधत्यर्द्धावनताः, किमित्याह'संदिसते' त्यादि, संदिशत यूयं गुरुरपि च लाभ इति भणति, कालोचितानुकूलानपायित्वाद्, उपयुक्तो - निमित्ते असम्भ्रान्त इति गाथार्थः ॥ ९१ ॥ कह घेत्थिमोत्ति पच्छा सविसेसणया भणंति ते सम्मं । आह गुरूवि तहत्तिअ जह गहिअं पुव्वसाहूहिं २९२ ततः कथं ग्रहीष्याम इति एवं पश्चात् सविशेषनताः सन्तो भणन्ति ते साधवः सम्यक्, आह गुरुरपि तथेति, अस्यैव भावार्थमाह-यथा गृहीतं पूर्वसाधुभिः इति, अनेन गुरोरसाधुप्रायोग्यभणनप्रतिषेधमाहेति गाथार्थः ॥ ९२ ॥ आवस्सियाऍ जस्स य जोगोत्ति भणित्तु ते तओ णिंति । निक्कारणे न कप्पइ साहूणं वसहि निग्गमणं २९३ 'आवश्यक्या' उक्तलक्षणया यस्य च योग इति भणित्वा 'ते' साधवः ततः- तदनन्तरं निर्गच्छन्ति वसतेः किमित्येतदेवमित्यत्राह - निष्कारणे न कल्पते साधूनां वसतेर्निर्गमनं, तत्र दोषसम्भवादिति गाथार्थः ॥ ९३ ॥ तथागुरुणा अपेसियाणं गुरुसंदिद्रेण वावि कज्जंमि । तह चैव कारणंमिवि न कप्पई दोससब्भावा ॥ २९ ॥ 'गुरुणा' आचार्येण अप्रेषितानां सतां गुरुसन्दिष्टेन वाऽपि ज्येष्ठार्यादिना कार्ये - सूक्ष्मश्रुतचिन्तनिकादौ गुरोः, तथैव कारणेऽपि - भिक्षाटनादौ न कल्पते वसतिनिर्गमनं, 'दोपसद्भावात्' स्वातन्त्र्येण मार्गातिक्रमादिति गाथार्थः ॥ ९४ ॥ For Private & Personal Use Only भिक्षेर्याधि कारः ॥ ४९ ॥ www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy