SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ पञ्चव. ९ काइयमाइयजोगं काउंघित्तूण पत्तए ताहे । डंडं च संजयं तो गुरुपुरओ ठाउमुवउतो ॥२८७॥ | संदिसह भांति गुरुं उवओग करेमु तेणऽणुण्णाया । उवओगकरावणिअं करेमि उस्सग्गमिच्चाइ ॥२८८॥ अह कड्डिऊण सुत्तं अक्खलियाइगुणसंजुअं पच्छा । चिट्ठति काउसग्गं चिंतंति अ तत्थ मंगलगं ॥ २८९ ॥ कायिकादिव्यापारं कृत्वा गृहीत्वा पात्रे ततः प्रतिग्रहमात्रकरूपे दण्डकं च संयतम् - असम्भ्रान्तं ततः गुरुपुरतः स्थित्वोपयुक्ताः सन्तः ॥ ८७ ॥ किमित्याह - 'संदिसहे'ति भणन्ति गुरुं किमित्याह - उपयोगं कुर्म्म इति, तेनगुरुणा अनुज्ञाताः सन्तः किमित्याह-उपयोगकारणं कुर्मः कायोत्सर्गमित्यादि ॥ ८८ ॥ ततः किमित्याह - 'अहे 'त्यादि, 'अथाकृष्य' अनन्तरं पठित्वा 'सूत्र' 'उवयोगकरावणियं करेमि काउस्सगं अण्णत्थ ऊससिएण' मित्यादि 'अस्खलितादिगुणयुक्तं' अस्खलितममिलितमित्यादि, पश्चात् ततः तिष्ठन्ति 'कायोत्सर्ग' मिति कायोत्सर्गेण 'सुपां सुप' इति वचनात्, चिन्तयति च 'तत्र' कायोत्सर्गे 'मङ्गलकं' पञ्चनमस्कारमिति गाथात्रयार्थः ॥ ८९ ॥ तप्पुवयं जयत्थं अन्ने उ भणति धम्मजोगमिणं । गुरुबालवुड्डसिक्खगरेसिंमि न अप्पणो चेव ॥ २९०॥ 'तत्पूर्वकं' नमस्कारपूर्वकं यदर्थं तच्च चिन्तयंति, सम्यगनालोचितग्रहणप्रतिषेधात् अन्ये त्वाचार्या इत्थमभिदधतिधर्म्मयोगमेनं, चिन्तयंतीति वर्त्तते, किंविशिष्टमित्याह- गुरुबालवृद्धशिष्यकरेषे- एतदर्थं निर्व्याजमहं प्रवृतो नात्मन एवार्थमिति गाथार्थः ॥ ९० ॥ Jain Education International For Private & Personal Use Only 1-44-64 www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy