SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ६ सुहगंधधूवपाणिअसवोसहिमाइएहिं ता णवरं । कुंकुमगाइविलेवणमइसुरहिं मणहरं मल्लं ॥ ११४१॥ विविहणिवेअणमारत्तिगाइ धूवथयवंदणं विहिणा । जहसत्ति गीअवाइअणचणदाणाइअं चेव॥११४२॥ विहिआणुट्ठाणमिणंति एवमेअं सया करिताणं । होइ चरणस्स हेऊ णो इहलोगादविक्खाए॥११४३॥ A 'ततश्च प्रतिष्ठानन्तरं प्रतिदिनमसौ-श्रावकः कुर्यात् 'पूजाम्' अभ्यर्चनरूपां जिनेन्द्रस्थापनायाः-प्रतिमाया इत्यर्थः, 'विभवानुसारगुवर्णम्' उचितवित्तत्यागेन काले उचित एव नियतां भोजनादिवद्, 'विधानेन' शुचित्वादिनेति गाथार्थः ॥३९॥ एतदेवाह-जिनपूजाया विधानमेतत्-शुचिभूतः सन् स्नानादिना 'तस्यामेव पूजायामुपयुक्तः–प्रणिधानवान् अन्यदङ्ग-शिरःप्रभृत्यस्पृशन् करोति यां पूजां प्रवरवस्तुभिः-सुगन्धिपुष्पादिभिरिति गाथार्थः॥४०॥अत्रैव विधिशेषमाहशुभगन्धधूपपानीयसर्वोषध्यादिभिस्तावत्स्नपनं प्रथममेव, भूयः कुङ्कमादिविलेपनं, तदन्वतिसुरभि गन्धेन मनोहारि दर्शनेन माल्यमिति गाथार्थः॥४१॥ विविधं निवेदनमिति-चित्रं निवेद्यम्, आरत्रिकादि, तदनु धूपः, तथा स्तवः, तदनु वन्दनं, 'विधिना' विश्रब्धादिना, तथा यथाशक्ति सङ्गीतवादित्रनर्त्तनदानादि चैव, आदिशब्दादुचितस्मरणमिति गाथार्थः॥४२॥ विहितानुष्ठानमिदमित्येवं च चेतस्याधाय एतत् सदा कुर्वतां भवति चरणस्य हेतुरेतदेव, नेहलोकाद्यपेक्षया, आदिशब्दारकीयादिपरिग्रह इति गाथार्थः॥४३॥ Jan Education a l For Private Personal use only O nelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy