SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ श्रीपश्चव. अनुयोगास्तवपरि ज्ञायां ॥ १६९ ॥ एवं चिअ भावथए आणाआराहणाय राओऽवि । जं पुण इअविवरीअं तं दवथओऽवि णो होइ ॥ ११४४॥ भावे अइप्पसंगो आणाविवरीअमेव जं किंचि । इह चित्ताणुट्टाणं तं दवथओ भवे सर्व्वं ॥ ११४५ ॥ जं वीरागगामी अह तं णणु सिट्टणाइवि स एव । सिअ उचिअमेव जं तं आणाआराहणा एवं ॥ ११४६ ॥ ६ गा. ११४८. जं पुण एअवित्तं एतेणेव भावसुण्णंति । द्रव्यस्तवः तं विसमिवि ण तओ भावथयाहेउओ निअमा ( उचिओ ) ॥ १४७ ॥ | भोगाइफलविसेसो उ अत्थि एत्तोऽवि विसयभेएणं । तुच्छो अ तओ जम्हा हवइ पगारंतरेणावि ॥११४८॥ 'एवमेव ' अनेनैव विधिना कुर्वतामेतद्भाव स्तवे - वक्ष्यमाणलक्षणे आज्ञाऽऽराधनात् कारणाद् रागोऽपि तद्रागाच्च द्रव्यस्तवत्वं यत्पुनर्जिन भवनकारणादि 'एवंविपरीतं' यादृच्छिकं तद्रव्यस्तवोऽपि न भवति, उत्सूत्रत्वादिति गाथार्थः ॥ ४४ ॥ अभ्युपगमे दोषमाह - 'भावे' द्रव्यस्तवभावे च तस्य 'अतिप्रसङ्गः' अतिव्याप्तिः, कथमित्याह - 'आज्ञाविपरीतं' आगमविपरीतमेवं यत्किञ्चिदिह लोके चित्रानुष्ठानं गृहकरणादि तद्रव्यस्तवो यथोक्तलक्षणः भवेत् सर्व, निमित्ताविशेषादिति गाथार्थः ॥ ४५ ॥ यद्वीतरागगाम्यनुष्ठानमथ तद्रव्यस्तव इति, अत्राह — ननु 'शिष्टनाद्यपि' आक्रोशनाद्यपि वीतरागगामि सद् द्रव्यस्तव एव, निमित्ताविशेषादितिभावः स्यात् - उचितमेव यद् वीतरागगाम्यनुष्ठानं तद् द्रव्यस्तव इति, Jain Educato national For Private & Personal Use Only भावस्तवहेतुः ॥ १६९ ॥ w.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy