SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ अत्राह-आज्ञाराधनं 'एवं तदुचितान्वेषणप्रवृत्त्येति गाथार्थः॥ ४६॥ भावार्थदर्शनेन प्रकृतयोजनामाह-यत्पुनरनु६ष्ठानं 'एतद्वियुक्तम्' औचित्यान्वेषणादिशून्यमेकान्तेनैव भावशून्यमित्याज्ञानिरपेक्षतया 'तद्' अनुष्ठानं 'विषयेऽपि वीतरागादौ 'न तक' इति न द्रव्यस्तवः, कुत इत्याह-'भावस्तवाहेतुत्वात्' भावस्तवस्याकारणत्वेन, उचित इति यथाभूतो भावस्तवाङ्गं न, अप्रधानस्तु भवतीति गाथार्थः॥४७॥ भोगादिफलविशेषस्तु सांसारिक एवास्त्यतोऽपि-द्रव्यस्तवात् सकाशाद् ‘विषयभेदेन' स्तूयमानविशेषेण, तुच्छस्त्वसौ-भोगादिफलविशेषः, कस्माद् ?, भवति प्रकारान्तरेणापि-अकामनिर्जरादिना यत इति गाथार्थः॥४८॥ उचियाणुदाणाओ विचित्तजइजोगतुल्लमो एस । जंता कह दवथओ? तदारेणऽप्पभावाओ॥११४९॥ जिणभवणाइविहाणदारेणं एस होइ सुहजोगो।उचियाणुट्ठाणं चिअतुच्छो जइजोगओणवरं ॥११५०॥ सत्वत्थ णिरभिसंगत्तणेण जइजोगमो महं होइ। एसो उ अभिस्संगा कत्थऽवि तुच्छेऽवि तुच्छो उ॥११५१॥ जम्हा उ अभिस्संगो जीवं दूसेइ नियमओ चेव। तसिअस्स जोगो विसघारिअजोगतुल्लोत्ति ॥११५२॥ है जइणो अदूसिअस्सा हेआओ सबहा णिअत्तस्स । सुद्धो अउवादे ए.अकलंको सबहा सो उ॥ ११५३ ॥ असुहतरंडुत्तरणप्पाओ दवत्थओऽसमत्थो अ। णइमाइसु इअरो पुण समत्तबाहुत्तरणकप्पो ॥ ११५४॥ in Educ XMw.jainelibrary.org a For Private tional Personal Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy