SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ द्यते हि साऽवस्था, देशकालामयान् प्रति । यस्यामकार्य कार्य स्यात्, कर्मकार्य च वर्जयेद् ॥१॥” इति गाथार्थः॥८॥ उक्तमानुषङ्गिकं, प्रकृतमाहविंटिअबंधणधरणे अगणी तेणे अ दंडिअक्खोहे। उउबद्धधरणबंधण वासासु अबंधणे ठवणा ॥२॥ विण्टिकाबन्धनमिति प्रत्युपेक्ष्योपधिं कार्य, धारणं च पात्रस्य, 'तं च रयत्ताणंपि संवलित्ता धारिजइ न निक्खिप्पई' किमित्येतदेवमित्याह-अग्नौ स्तेने दण्डिकक्षोभे च दोषसम्भवात् , अन्यादयश्च प्राय ऋतुबद्धे भवन्ति, न वर्षाकाले, इत्यत आह-ऋतुबद्धे धारणबन्धने, धारणं पात्रस्य बन्धनं तूपधेः, वर्षास्वबन्धनोपधेः स्थापना च पात्रस्य, अन्ये त्वाः'ठवणा य पुण मत्तयस्से'ति गाथासमुदायार्थः॥ ८२ ॥ अवयवार्थ त्वाहरयताण भाणधरणं उउबद्धे निक्खिविज वासासु।अगणी तेणभए वा रजक्खोभे विराहणया ॥२८॥ रजस्त्राणभाजनधरणं ऋतुबद्धे कुर्यात् , निक्षिपेद्वर्षासु भाजनमपि, अधारणे दोषमाह-अग्नौ स्तेनभये राज्यक्षोभे वा विराधना संयमात्मनोर्भवतीति गाथार्थः॥८३॥ तथा चाह परिगलमाणो हीरेज डहणभेआ तहेव छक्काया। गुत्तो अ सयं डज्झे हीरिज व जंच तेण विणा ॥ २८४ ॥ परिगलन् हियेतोपधिरिति गम्यते, दहनभेदावित्युपधिपात्रयोः स्यातां, तथैव षट्वायास्तव्यापृततया सम्भ्रान्तनिर्गमन | SROCEANSAR Jain Educa t ional For Private & Personal Use Only M w .jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy