________________
श्रीपञ्चव.
BI कालपरिहाणिदोसा सिक्कगबंधेऽवि विलइए संतो। एसो व विही सम्म कायवो अप्पमत्तेणं ॥२७८॥ सिक्कगबप्रतिदिन- _ 'कालपरिहाणिदोषाद्' दुष्पमालक्षणकालपरिहाण्यपराधेन सिक्कगबंधेऽपि पात्र इति गम्यते विलगिते सति, कीलकादौ
न्धः आचक्रिया २ प्रमादभङ्गभयेन, एष एव विधिरनन्तरोदितः 'सम्यग् अन्यूनातिरिक्तः कर्त्तव्यः अप्रमत्तेन, न स्थापनत्यागवत् सर्वत्याग
रणास्वरूपं एवं कार्यः, तस्य पूर्वाचायरेवाचरितत्वादिति गाथार्थः॥ ७८ ॥ एतदेव समर्थयतिअवलंबिऊण कजं जंकिंचि समायरंति गीयत्था।थेवावराहबहगुण सवेर्सि तं पमाणं तु ॥ २७९॥
अवलम्ब्य-आश्रित्य कार्य यत्किञ्चिदाचरन्ति-सेवन्ते 'गीतार्थाः' आगमविदः स्तोकापराधं बहुगुणं मासकल्पाविहारवत् सर्वेषां जिनमतानुसारिणां तत् प्रमाणमेव, उत्सर्गापवादरूपत्वादागमस्येति गाथार्थः ॥ ७९ ॥ ण य किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं तित्थगराणं आणा कज्जे सच्चेण होअवं ॥२८०॥
न च किश्चिदनुज्ञातम् एकान्तेन प्रतिषिद्धं वाऽपि जिनवरेन्द्रैः-भगवद्भिः, किन्तु तीर्थङ्कराणामाज्ञा इयं यदुत कार्ये | सत्येन भवितव्यं, न मातृस्थानतो यत्किश्चिदवलम्बनीयमिति गाथार्थः॥ ८०॥ किमित्येतदेवमित्याहदोसा जेण निरुज्झति जेण खिजति पत्रकम्माई। सो सोमोक्खोवाओरोगावत्थासु समणं वा ॥२८॥1॥४७॥ 'दोषा' रागादयो येन निरुध्यन्ते अनुष्ठानविशेषेण येन क्षीयन्ते 'पूर्वकर्माणि' शेषाणि ज्ञानावरणादीनि ‘स सः'। अनुष्ठानविशेषो मोक्षोपायः, दृष्टान्तमाह-रोगावस्थासु 'शमनमिव' औषधानुष्ठानमिवेति, उक्तं च भिषग्वरशास्त्रे-"उत्प
ताल
CR
JainEducation
For Private & Personal Use Only
Mujainelibrary.org