SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ SAHASRANA च्छेदः, तस्यां हि विध्वंसादिरेव विधिः, तथा च वृद्धव्याख्या-"मट्टिआ जाव विद्धयां, जइ महानगरे तत्थ अवणिजई"त्ति गाथार्थः॥ ७५ ॥ | भायण पमजिऊणंबाहिं अंतोअ एत्थ पप्फोडे।केइ पुण तिन्नि वारा चउरंगुलमित्त पडणभया ॥२७६॥ भाजनं प्रमृज्य बहिरन्तश्च प्रस्फोटयेत् , अस्य भावार्थो वृद्धसम्प्रदायादेवावसेयः, स चायम्-'पच्छा पमजिय पुप्फयं तिन्नि वारे, पच्छा तिन्नि परिवाडीओ पडिलेहेइ, पच्छा करयले काऊणमण्णाओवि तिण्णि परिवाडीओ पमजिजइ, तओ पप्फोडेइ, केचन पुनस्त्रीन् वारानिति, "केसिंचि आएसो एक्का परिवाडी पमन्जित्ता पच्छा पप्फोडिजइ, एवं तिन्नि वारे, अम्हं पुण एगवारं पप्फोडिजइ, तं च णातीव उच्चं पडिलेहिजइ पमजिज्जइ वा, किंतु चउरंगुलमित्तंति, अन्नह पडणादिया दोसा" तथा चाह-चतुरङ्गुलं तत्रान्तरं भवति, पतनभयात् नाधिकमिति, तथा 'जइ उउबद्धं ताहे धारेइ, रयत्ता पि संवलित्ता धारेति, इयरंमि विहिं भणिस्सइ, इति गाथार्थः ॥७६ ॥ | दाहिणकरेण कन्ने घेत्तुं भाणंमि वामपडिबंधे। खोडेज तिन्नि वारे तिन्नि तले तिनि भूमीए ॥२७७॥ (दक्षिणकरेण कर्णे गृहीत्वा 'भाणे भाजने वामप्रतिबन्धे-सव्यपार्श्वे 'खोडेज' प्रस्फोटयेत् त्रीन् वारान् , तथा 'तले' अधस्तले त्रीन वारान् भूमौ च प्रस्फोटनेति परमतदर्शिकेयं गाथेति ज्ञायते) ॥ ७७ ॥ साम्प्रतं न पात्राणां भूमौ स्थापनं ४ क्रियते, तद्वत्सर्वमेव न कर्त्तव्यमित्याशङ्कानिवृत्त्यर्थमाह For Private 8 Personal Use Only R Join Education ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy