________________
श्रीपञ्चव. प्रतिदिनक्रिया २
उत्करादिविधिः
पात्रस्थापनं भित्त्वा प्रविशेत् , स्थापनग्रहणं पात्रबन्धाधुपलक्षणं, स ऊर्ध्वगामी उदकबिन्दुहरतनुरभिधीयत इति गाथार्थः॥ ७३ ॥ मृद्वारमाह
कोत्थलगारी घरगं घणसंताणाइया य लग्गिजा ।
उक्केरं सटाणे हरतणु चिट्ठिज जा सुक्को ॥ २७४ ॥ 'कोत्थलकारी गृहक मिति वन्नकारिकाए घरं कयं, आणित्ता किमिए छुहइ, द्वारं ॥ इदानीं त्रससाम्याद् घनसन्तानद्वारमाह-घनसन्तानादयो वा लगेयुः, घणसंताणओ णाम कोलियओ, सो पुण पात्रे वा भायणे वा लगेज्जा, अत्र यतनाविधेयमाह-उक्केरं स्वस्थान इति, 'जाहे सचित्तरओ भवति ताहे तस्स चेव उवरि पमज्जेइ, हरतनौ तिष्ठेद् याव-18 च्छुष्क इति, 'जत्थ हरतणुओ भवति तत्थ ताव अच्छि जइ जाव विद्धत्थोत्ति गाथार्थः ॥ ७४ ॥
इअरेसु पोरिसितिगं संचिक्खावित्तु तत्ति छिंदे ।
सवं वावि विगिंचे पोराणं महिअंखिप्पं ॥ २७५॥ 'इतरेषु' घनसन्तानादिषु पौरुषीत्रयं संस्थाप्य अन्याभावे सति कार्ये तावन्मानं छिन्द्याद्, असति कार्ये सर्व वापि 'विगिंचे'त्ति जह्यात्, परित्यजेदित्यर्थः, पुराणमृदं क्षिप्रं परित्यजेदिति वर्त्तते, पुराणमृद्ग्रहणात् कोत्थलकारीमृदो व्यव-|
॥४६॥
Jain Educator Haknational
For Private & Personel Use Only
www.jainelibrary.org