________________
पात्र केसर्येति, ततस्त्रिगुणं तु भाजनमन्तर्बहिश्च, भाजनस्य 'पुष्पक' नाभिप्रदेशं तत एभिः कार्यैः - वक्ष्यमाणलक्षणैः प्रत्युपेक्षेत विधिनेति गाथाक्षरार्थः ॥ ७१ ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् - जाहे पडलाणि पडिलेहियाणि हवंति ताहे पायकेसरियं पडिलेहित्ता गोच्छगं वामेण हत्थेणं अणामिगाए गिण्हइ, ताहे मुह (पाय ) केसरियाए चत्तारि पत्ताबंधकोणे पमजित्ता भायणं सवतो समंता पडिलेहेइ, ताहे उवओगं वच्चइ पंचहिं, पच्छा मुहणंतपणं अन्तो तिष्णि वारे पमज्जइ, बाहिंपि तिण्णि वारे पमजित्ता जाव हेट्ठा पत्तो ताहे वामेणं हत्थेणं गिण्हइ चउहिं अंगुलेहिं भूमिमपावंतं, ताहे पुप्फयं पलोएति' किंनिमित्तम् ?, एभिः कारणैरित्याह
मूसगरयउक्केरे, घणसंताणए इअ । उदए मट्टिया चेव, एमेआ पडिवत्तिओ ॥ २७२ ॥ मूषकरजउत्करः घनसन्तानकश्च उदकं मृच्चैव, एवमेताः 'प्रतिपत्तयः' कायापत्तिस्थानानीति श्लोकसमुदायार्थः ॥७२॥ अवयवार्थ त्वाह
नवगनिवेसे दूराओ उक्किरो मूसएहिं उक्किण्णो । निद्धमही हरतणुओ ठाणं भित्तूण पविसिजा ॥२७३ ॥
नवनिवेशे ग्रामादाविति गम्यते 'दूराद्' गम्भीराद्' उत्करः' सचित्तपृथिवीरजोलक्षणः मूषकैरुत्कीर्णो भवेद्, व्याख्यातं रजोद्वारम् अधुना घनसन्तानद्वारमुल्लङ्घयै केन्द्रियसाम्यादुदकद्वारमाह-'स्निग्धमयां' क्वचिदनूपदेशे हरतनु ' स्थापनं '
Jain Educat national
For Private & Personal Use Only
www.jainelibrary.org