SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ *C4 अयोग्यानुज्ञायां शिष्यनाशस्तीर्थोच्छेदः श्रीपञ्चव. नाणाईणमभावे होइ विसिट्ठाणऽणत्थगं सत्वं । सिरतुंडमुंडणाइवि विवज्जयाओ जहऽन्नेसिं ॥ ९४३ ॥ अनुयोगा Bणय समइविगप्पेणं जहा तहा कयमिणं फलं देइ । अवि आगमाणुवाया रोगचिगिच्छाविहाणं व ॥९४४॥ नुज्ञा ४ इय दवलिंगमित्तं पायमगीआओं जं अणत्थफलं । जायइ ता विष्णेओ तित्थुच्छेओ अ भावेणं ॥ ९४५॥ ॥१४३॥ ज्ञानादीनामभावे सति भवति विशिष्टानां, किमित्याह-अनर्थक 'सर्व' निरवशेष शिरस्तुण्डमुण्डनाद्यपि, आदिशब्दाद्भिक्षाटनादिपरिग्रहः, कथमनर्थकमित्याह-विपर्ययात् कारणाद्, यथाऽन्येषां-चरकादीनामिति गाथार्थः ॥ ४३ ॥ न च स्वमतिविकल्पेन आगमशून्येन यथा तथा कृतमिदं-शिरस्तुण्डमुण्डनादि फलं ददाति स्वर्गापवर्गलक्षणम् , अपिच 'आगमानुपाताद्' आगमानुसारेण कृतं ददाति, किमिवेत्याह-रोगचिकित्साविधानवत् , तदेकप्रमाणत्वात् परलोकस्येति गाथार्थः ॥४४॥ 'इय' एवं द्रव्यलिङ्गमात्रं भिक्षाटनादिफलं प्रायोऽगीतार्थाद् गुरोः सकाशाद् 'यद्' यस्मादनर्थफलं विपाके जायते 'तत् ' तस्माद्विज्ञेयः तीर्थोच्छेद एव 'भावेन' परमार्थेन, मोक्षलक्षणतीर्थफलाभावादिति गाथार्थः॥४५॥ द्वारम् ॥ कालोचिअसुत्तत्थे तम्हा सुविणिच्छियस्स अणुओगो । नियमाऽणुजाणिअबो न सवणओ चेव जह भणिअं ॥ ९४६॥ जह जह बहुस्सुओ सम्मओ अ सीसगणसंपरिवुडो अ। R ॥१४३॥ JainEducal For Private Personel Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy