SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ACANCERCO अविणिच्छिओ अ समए तह २ सिद्धंतपडिणीओ ॥ ९४७॥ सवण्णूहिँ पणीयं सो उत्तममइसएण गंभीरं । तुच्छकहणाए हिट्टा सेसाणवि कुणइ सिद्धतं ॥९४८॥ अविणिच्छिओ ण सम्म उस्सग्गववायजाणओ होइ । अविसयपओगओ सिं सो सपरविणासओ निअमा ॥ ९४९॥ ता तस्सेव हिअट्ठा तस्सीसाणमणुमोअगाणं च । तह अप्पणो अ धीरो जोगस्सऽणुजाणई एवं ॥ ९५० ॥ कालोचितसूत्रार्थेऽस्मिन् विषये तस्मात् 'सुविनिश्चितस्य' ज्ञाततत्त्वस्यानुयोगः-उक्तलक्षणः 'नियमाद्' एकान्तेन अनुज्ञातव्यो गुरुणा, न श्रवणत एव-श्रवणमात्रेणैव, कथमित्याह-यतो भणितं सम्मत्यां सिद्धसेनाचार्येणेति गाथार्थः॥४६॥ यथा यथा बहुश्रुतः श्रवणमात्रेण सम्मतश्च तथाविधलोकस्य 'शिष्यगणसम्परिवृतश्च' किमित्याहबहुमूढपरिवारश्च, अमूढानां तथाविधापरिग्रहणादू, 'अविनिश्चितश्च' अज्ञाततत्त्वश्च 'समये सिद्धान्ते तथा तथाऽसौ वस्तुस्थित्या 'सिद्धान्तप्रत्यनीक सिद्धान्तविनाशकः, तल्लाघवापादनादिति गाथार्थः ॥४७॥ एतदेव भावयतिसर्वज्ञैः प्रणीतं 'सः' अविनिश्चितः 'उत्तमं' प्रधानमतिशयेन 'गम्भीरं' भावार्थसारं 'तुच्छकथनया' अपरिणतदेशनया A C-STERRCE Jain Edun amational For Private Personal Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy