SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ उपसंपदादिविधि: ॥१४८॥ कर्मदोषेण हेतनाऽहितमेव विज्ञेयं व्याख्यानं, दोषोदये औषधसमानं, विपर्ययकारीति गाथार्थः॥ ८०॥ कथमित्याह"तयोः' अतिपरिणामकापरिणामकयोः 'तत एव ' व्याख्यानात् जायते यतोऽनर्थः, विपर्यययोगात् , ततो न 'तद। व्याख्यानं मतिमान् गुरुस्तयोरेव-अतिपरिणामकापरिणामकयोहिंताय अनर्थप्रतिघातेन कुर्यात, नेति वर्तते. 'पूज्याः' पूर्वगुरवः तथा चाहुरिति गाथार्थः॥ ८१॥ आमे घटे निषिक्तं सत् यथा जलं तं घटमानं विनाशयति, इय' एवं सिद्धान्तरहस्यमप्यल्पाधारं प्राणिनं विनाशयतीति गाथार्थः॥ ८२॥ न परम्परयापि 'ततः' अतिपरिणामकादेः मिथ्याभिनिवेशभावितमतेः सकाशाद् अन्येषामपि श्रोतृणां जायते पुरुषार्थः शुद्धरूप एव, [अमिथ्याप्ररूपणादिति गाथार्थः।। ८३ ॥ एतदेवाह-अपिच ‘तक एव' अतिपरिणामादिक एवं प्रायो मिथ्याभिनिवेशभावितमतेः सकाशात् , तस्य च भावः तद्भावो-मिथ्याभिनिवेशभावोऽनादिमानितिकृत्वा जीवानां भावनासहकारिविशेषाद्, 'इय'। एवं मत्वा तदर्थं ' तद्धितायैव योग्येभ्यो विनेयेभ्यः कुर्याद् व्याख्यान विधिनेति गाथार्थः॥ ८४॥ उवसंपण्णाण जहाविहाणओ एव गुणजुआणंपि । सुत्तत्थाइकमेणंसुविणिच्छिअमप्पणा सम्मं ॥९८५॥ उपसम्पन्नानां सतां यथाविधानतः' सूत्रनीत्या एवं गुणयुक्तानामपि, नान्यथा, तदपरिणत्यादिदोषात्, कथं कर्त्तव्यमित्याह-सूत्रार्थादिक्रमेण यथाबोधं सुविनिश्चितमात्मना सम्यग, न शुकप्रलापप्रायमिति गाथार्थः ।। ८५॥ तद्भावनायैवाहउवसंपयाय कप्पो सुगुरुसगासे गहिअसुत्तत्थो। तदहिगगहणसमत्थोऽणुन्नाओ तेण संपजे ॥९८६॥ ॥१४८॥ JainEducationa For Private Personel Use Only M ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy