________________
SAMACHAR
तेसि तओच्चिय जायइजओ अणत्थी तओणतं मइमंतेसिं चेव हियट्ठा करिज पुज्जा तहा चाहु॥९८१॥ आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इअ सिद्धंतरहस्सं अप्पाहारं विणासेइ ॥ ९८२॥
न परंपरयावि तओ मिच्छाभिनिवेसभाविअमईओ। अन्नेसिंऽपिअ जायइ पुरिसत्थो सुद्धरूवो अ॥ ९८३ ॥ अविअ तओ चिअ पायं तब्भावोऽणाइमंति जीवाणं ।
इअ मुणिऊण तयत्थं जोगाण करिज वक्खाणं ॥९८४ ॥ प्राप्तश्च कल्पिकोऽत्र भण्यते, स पुनरावश्यकादिसूत्रस्य यावत्सूत्रकृतं-द्वितीयमङ्गं तावद् यद् येनाधीतमिति-पठित| मित्यर्थः तस्यैव, नान्यस्येति गाथार्थः ॥ ७७ ॥' छेदसूत्रादिषु च ' निशीथादिषु ' स्वसमयभावेऽपि' स्वकालभावे-15 पि' भावयुक्तो यः' विशिष्टान्तःकरणवान् ‘प्रियधर्मः' तीव्ररुचिः 'अवद्यभीरुः' पापभीरुः स पुनरयमेवम्भूतः परिणामको ज्ञेयः, उत्सर्गापवादविषयप्रतिपत्तेरिति गाथार्थः ॥ ७८॥ एतदेवाह-'सः' परिणामकः उत्सर्गापवादयोर्विषयविभागमौचित्येन यथावस्थितमेव सम्यक परिणमयति एवमेवमित्येवं हितं ' ततः' तस्मात्कारणात्तस्येदं भवति व्याख्यानं, सम्यग्बोधादिहेतुत्वेनेति गाथार्थः ॥ ७९ ॥ अतिपरिणामकापरिणामकयोः पुनः शिष्ययोश्चित्र
Jain Educatio
n
al
For Private & Personel Use Only
jainelibrary.org