SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ - - माध्यस्थ्याद्याः प्राप्ताद्याश्व गुणा: श्रीपञ्चव. बुद्धिजुआ गुणदोसे सुहुमे तह बायरे य सवत्थ । सम्मत्तकोडिसुद्धे तत्तट्टिइए पवनंति ॥ ९७५॥ अनुयोगा- धम्मत्थी दिहत्थे हढोब पंकम्मि अपडिबंधाउ । उत्तारिजंति सुहं धन्ना अन्नाणसलिलाओ॥ ९७६ ॥ नुज्ञा ४ मध्यस्थाः प्राणिनः असग्राहं, तत्त्वावबोधशत्रुम् , अत एव-माध्यस्थ्यात् क्वचिद्वस्तुनि न कुर्वन्ति, अपि तु मार्गानु॥१४७॥ सारिमतय एव भवन्ति, तथा 'शुद्धाशयाश्च' मायादिदोषरहिताः प्रायो भवन्ति मध्यस्थाः, तथाऽऽसन्नभव्याश्च, अतस्तेषु सफलः परिश्रम इति गाथार्थः ॥७४ ॥ बुद्धियुक्ताः प्राज्ञा गुणदोषान् वस्तुगतान् सूक्ष्मांस्तथा बादरांश्च | सर्वत्र-विध्यादौ सम्यक्त्वकोटिशुद्धान्-कपच्छेदतापशुद्धान् तत्त्वस्थित्या-अतिगम्भीरतया प्रपद्यन्ते साध्विति गाथार्थः ॥ ७५ ॥ धार्थिनः प्राणिनः 'दृष्टार्थे ' ऐहिके हढ इव-वनस्पतिविशेषः पङ्के अप्रतिबन्धात् कारणाद् “उत्ताPायन्ते' पृथक् क्रियन्ते सुखं 'धन्याः' पुण्यभाजः, कुतः?-अज्ञानसलिलात्-मोहादिति गाथार्थः ॥ ७६ ॥ पत्तो अकप्पिओ इह सो पुण आवस्सगाइसुत्तस्स । जा सूअगडं ताजं जेणाधीअंति तस्सेव ॥ ९७७॥ ४ छेअसुआईएसुअससमयभावेऽविभावजुत्तोजो। पिअधम्मऽवज्जभीरूसो पुण परिणामगोणेओ॥९७८॥ सो उस्सग्गाईणं विसयविभागं जहट्टिअं चेव । परिणामेइ हिअंता तस्स इमं होइ वक्खाणं ॥ ९७९ ॥ है अइपरिणामगऽपरिणामगाण पुण चित्तकम्मदोसेणं। अहियं चिअविण्णेयं दोसुदए ओसहसमाण।९८०। ॥१४७॥ Jan Eduentan For Private & Personal Use Only ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy