SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ५३ ॥ Jain Education ' आकर्षति' पठति 'सूत्र' गणधराभिहितं 'अतिचारशोधनार्थं संयमस्खलितविशुद्धिनिमित्तं कायनिरोध मूर्ध्वस्थानादिना प्रकारेण 'दृढम्' अत्यर्थ करोति गाथार्थः ॥ १७ ॥ तत्रैव विधिमाह - | चउरंगुलमप्पत्तं जाणूहिट्ठाऽछिवोवरिं नाभिं । उभओ कोप्परधरिअं करिज (त्थ) पद्मं च पडलं वा ॥२१८॥ 'चउरंगुलमप्पत्त'न्ति चतुर्भिरङ्गुलैरप्राप्तं 'जाणुहि 'त्ति अधोजानुनी तथा 'अछिवोवरिं णाभिन्ति अस्पृशन्नुपरिनाभि, चतुर्भिरेवाङ्गुलैरिति, एवमुभयोः पार्श्वयोरिति गम्यते, 'कोप्परधरियं'ति कूर्पराभ्यां घृतं 'करिज (त्थ) पट्टे च पडलं वत्ति इत्थम् -अनेन विन्यासेन कुर्यात् 'पट्टं वा' चोलपट्टकं 'पटलानि वा' पात्रनिर्योगान्तर्गतानीति गाथार्थः ॥ १८ ॥ पुव्वुद्दिट्ठे ठाणे ठाउं चउरंगुलंतरं काउं । मुहपोत्ति उज्जुहत्थे वामंमि अ पायपुंछणयं ॥ ३१९ ॥ पूर्वोद्दिष्टे स्थाने, योग्यदेश इत्यर्थः, 'स्थातु' मिति स्थित्वा चत्वार्यङ्गुलानि अन्तरं कृत्वा, अग्रपादयोरिति गम्यते, मुखवस्त्रिका 'ऋजुहस्त' इति दक्षिणहस्तेऽस्य भवति, वामे च हस्ते 'पादप्रमार्जनं' रजोहरणमिति गाथार्थः ॥ १९ ॥ काउस्सग्गंमि ठिओ चिंते समुदाणिए अईयारे । जा निग्गमप्पवेसो तत्थ उ दोसे मणे कुज्जा ॥ ३२० ॥ स चैवं कायोत्सर्गे स्थितः सन् चिन्तयेत् सामुदानिकानतिचारान्, समुदानं - भिक्षामीलनं तत्र भवान् पुरःकर्म्मादीन्, तदवधिमाहुः - यावन्निर्गमप्रवेशौ, 'जा य पढमभिक्खा लद्धा जा य अवसाणिल्ला' तत्र तु दोषान् - पुरः कर्म्मादीन् मनसि कुर्यात् यतो निवेदनीयास्ते गुरोरिति गाथार्थः ॥ २० ॥ For Private & Personal Use Only कायोत्सर्गः ॥ ५३ ॥ ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy