SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ & ते उपडिसेवणाए अणलोमा होति विअडणाए ।पडिसेवविअडणाए इत्थं चउरो भवे भंगा ॥३२१॥ ते तु दोषाः 'प्रतिसेवनया' आसेवनारूपयाऽनुलोमा भवन्ति-अनुकूला भवन्ति, 'विकटनया' आलोचनया च, प्रतिसेवनायां विकटनायां च पदद्वये चत्वारो भङ्गा भवन्ति, तद्यथा-प्रतिसेवनयाऽनुलोमा विकटनया च, तथा प्रतिसेवनया न विकटनायां तथा न प्रतिसेवनया विकटनायां तथा न प्रतिसेवनया न विकटनयेति गाथार्थः ॥ २१॥ ते चेव तत्थ नवरं पायच्छित्तंति आह समयण्णू। जम्हा सइ सुहजोगो कम्मक्खयकारणं भणिओ॥३२२॥ ते एव 'नवरं' केवलं सामुदानिका अतिचाराश्चिन्त्यमानाः सन्तः 'तत्र' कायिकादीर्घ (या) पथिकायां प्रायश्चित्तमित्येवमाहुः 'समयज्ञाः' सिद्धान्तविदः, किमिति?, यस्मात् सदा-सर्वकालमेव 'शुभयोगः कुशलव्यापारः कर्मक्षयकारणं भणितः तीर्थकरगणधरैरिति गाथार्थः॥ २२॥ ततः किमित्याहसुहजोगो अ अयं जं चरणाराहणनिमित्तमणुअंपि।मा होज किंचि खलिअंपेहेइ तओवउत्तोऽवि ॥३२३॥ शुभयोगश्च 'अयं' सामुदानिकातिचारचिन्तनरूपः, कथमित्याह-'यद्' यस्मात् 'चरणाराधननिमित्तम्' अस्खलितचारित्रपालनार्थम् 'अण्वपि' सूक्ष्ममपि 'मा' मा भूत् किञ्चित् स्खलितं, 'प्रेक्षते' पर्यालोचयति तत उपयुक्तोऽपि भिक्षाग्रहणकाल इति गाथार्थः ॥ २३ ॥ पक्षान्तरमाहकायनिरोहे वा से पायच्छित्तमिह जं अणुस्सरणं। तं विहिआणुटाणं कम्मक्खयकारणं परमं ॥ ३२४ ॥ Jain Educatio n al For Private & Personel Use Only Ganlainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy