SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन- क्रिया २ कायनिरोधो वा-उर्ध्वस्थानादिलक्षणः 'से' तत्य कायिका[त्सर्गकर्तुः सामान्यागतस्य वा प्रायश्चित्तमिह कायिका- उत्सर्गे - दीर्यापथिकायां यत्पुनः स्मरणं समुदानिकातिचाराणामिति गम्यते तद्विहितानुष्ठानमेव यतीनां, एतच्च फर्मक्षयकारणं वानियम: परममिति गाथार्थः॥ २४ ॥ पराभिप्रायमाशङ्कय परिहरन्नाहजइ एवं ता किं पुण अन्नत्थवि सो न होइ नियमेण। पच्छित्तं होइ च्चिअअणिअमओज अणुस्सरणे॥३२५॥ यद्येवं कायनिरोध एव तत्र प्रायश्चित्तं तत्कि पुनरन्यत्रापि-भिक्षाटनादिव्यतिरेकेण कायिकागमनादौ असौ-कायनिरोध एव चतुर्विंशतिस्तवानुस्मरणशून्यो न भवति 'नियमेन' अवश्यंतया प्रायश्चित्तमिति?, अत्र गुरुराह-भवत्येव, न च भवति, कुत इत्याह-अनियमे एव 'यद्' यस्मादनुस्मरणे, तथाहि-न चतुर्विशतिस्तव एव तत्रापि चिन्त्येत, अपि तु यत्किञ्चिकुशलमिति, एतावता च नः प्रयोजनमित्यलं प्रसङ्गेन इति गाथार्थः ॥ २५॥ चिंतित्तु जोगमखिलं नवकारेणं तओ उ पारित्ता । पढिऊण थयं ताहे साहू आलोअए विहिणा ॥ ३२६ ॥ भिक्खिरिअत्ति दारं गयं ॥ चिन्तायित्वा योगमखिलं-सामुदनिकं नमस्कारेण 'ततश्च' तदनन्तरं पारयित्वा ‘णमो अरिहंताण मित्यनेन ततः ॥४॥ पठित्वा 'स्तवमिति'श्चतुर्विंशतिस्तवम् । व्याख्यातं शुद्धिद्वारम् , तद्व्याख्यानाच्चेर्याद्वारम् , अधुनाऽऽलोचनाद्वारमाह-10 'ततः' चतुर्विशतिस्तवपाठानन्तरं गुरुसमीपं गत्वा 'साधुः' भावतश्चारित्रपरिणामापन्नः सन् 'आलोचयेद्'भिक्षानिवेदनं Jan Educate For Private Personel Use Only SONainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy