________________
व्याक्षिप्तादावनालोचनं
कुर्यात् विधिना प्रवचनोक्तेनेति गाथार्थः ॥ ३६ ॥ तत्र विधिप्रतिषेधरूपत्वात् शास्त्रस्य प्रतिषेधद्वारेणालोचनाविधिमाह- B वक्खित्त पराहुत्ते पमत्ते मा कयाइआलोए।आहारंच करिती नीहारं वा जइ करेइ ॥३२७॥दारगाहा॥ __ व्याक्षिप्ते धर्मकथादिना 'पराङ्मुखे'अन्यतोमुखे प्रमत्ते विकथादिना, एवम्भूते गुराविति गम्यते, मा कदाचिदालोचयेत्, तदोषानवधारणसम्भवादू, आहारं वा कुर्वति सति, असहिष्ण्वकारकादिदोषसम्भवात् , नीहारं वा-मात्रकादौ पुरीषपरित्यागं वा यदि करोति, शङ्काधरणमरणादिदोषसम्भवादिति गाथार्थः॥२७॥ उक्तार्थप्रकटनार्थ चाह भाष्यकारःकहणाई वक्खित्ते विगहाई पमत्त अन्नओ व मुहे । अंतर अकारगंवा नीहारे संक मरणं वा॥३२८॥ दारं॥ न व्याख्याता ॥ अवक्खित्तं संतं उवसंतमुवट्टियं च नाऊणं । अणुनविउं मेहावी आलोएजा सुसंजए ॥ ३२९ ॥
अव्याक्षिप्तं सन्तमुपशान्तमुपस्थितं च ज्ञात्वा अनुज्ञाप्य मेधावी आलोचयेत सुसंयत इति गाथासमासार्थः ॥ २९॥ व्यासार्थमाहकहणाई अवक्खित्तं कोहादुवसंत वट्रियमुवत्तं । संदिसहत्ति अणुपणं काऊण विदिन्न आलोए॥३३०॥दारं॥
धर्मकथादिना अव्याक्षिप्त-निर्व्यापार, क्रोधादिनोपशान्तं, तदनासेवनेन, उपस्थितमू-उपयुक्तमालोचनाश्रवणे,
पशव.१०
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org