SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ५५ ॥ Jain Educatio तमित्थंभूतं विज्ञाय सन्दिशतेत्येवमनुज्ञां कृत्वा 'वितीर्णे' दत्ते प्रस्ताव इति गम्यते ततः 'आलोचयेत्' निवेदयेदिति गाथार्थः ॥ ३० ॥ तचैतत्परित्यागतोऽनेन विधिनेत्याह चलंच भासं मूअं तह ढड्डरं च वज्जिज्जा । आलोएज्ज सुविहिओ हत्थं मत्थं च वावारं ॥ ३३१ ॥ नृत्यं चलं च-चलन् भाषा मौक्यं तथा ढड्डुरं च वर्जयेत्, एतत्परित्यागतः आलोचयेत् सुविहितः हस्तं मात्रं च | व्यापारं चेति गाथार्थः ॥ ३१ ॥ व्यासार्थस्तु भाष्यादवसेयः, तच्चेदम्करपायभमुहसीसच्छिहोट्टमाईहिं नच्चिअं नाम । दारं । चलणं हत्थसरीरे चलणं कारण भावेण ॥३२२॥ करपाद भूशिरोऽक्ष्योष्ठादिभिर्नर्त्तितं नाम आलोचयेत्, करादीनां पण्णां विकारतो न प्रवृत्तः, स्थित्वा धारयतीत्येतन्न कर्त्तव्यं, चलने हस्तशरीरयोः, सविकारमेतदपि न कार्ये, चलनं कायेन भावेन च, कायेन परावर्त्तनं भावेन चारुभिक्षादोषगूहनमिति गाथार्थः ॥ ३२ ॥ अभासावए मूअ ढड्डरं च सरं। आलोए वावारं संसट्टिअरे य करपत्ते ॥ ३२३ ॥ आलोचयन् गृहस्थभाषाश्च वर्जयेत्, न केवलं नर्त्तिताद्येव, तथा 'मौक्यम्' अव्यक्तभाषणेन मूकभावं, 'ढडुरं च स्वरं' महानिर्घोषं वर्जयेत्, एतत्परित्यागेनालोचयेत्, व्यापारं संसृष्टासंसृष्टविषयं करपात्रयोरिति गाथार्थः ॥ ३३ ॥ एतदेव स्पष्टयति For Private & Personal Use Only आलोचना विधिः ॥ ५५ ॥ www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy