SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥१५६॥ T- S CARRIEND स्वभावत्वात्, भवत्युल्लसिते च जीववीर्ये 'तत्सम्यक्त्वं, 'तदपि च' जीववीर्योल्लसनं प्रायस्तत एव-श्रुतधर्मा. श्रुताद्वीदिति गाथार्थः॥ ४२ ॥ कथमेतदेवमित्याह-यथा 'क्षारादिभ्यः' क्षारमृत्पुटपाकादिभ्यः असकृदपि तथास्वभावतया | ोल्लासः |'अप्राप्तवेधपरिणामः' अनासादितशुद्धिपूर्वरूप इत्यर्थः 'जात्यमणिः'पद्मरागादिरिति योगः 'विध्यति' शुद्धिपूर्वरू- कालादीनां पमासादयति' तेभ्य एव' क्षारमृत्पुटपाकादिभ्यो जात्यमणिः 'शुद्ध्यति' एकान्तनिर्मलीभवति, तत एव-क्षारादेरिति हेतुता गा. | गाथार्थः ॥ ४३ ॥ दृष्टान्तमभिधाय दार्शन्तिकयोजनामाह-तथा श्रुतधादेव यथोक्तलक्षणात् सकाशाद् असकृदप्यप्रा १०४३-५२ |प्तवीर्यपरिणामः-अनासादिततथाविधकुशलभावः समुल्लसति, स्ववीर्यस्फुरणेन, 'तत एव' स्ववीर्योल्लासात् श्रुतध द्विा पारम्पर्येण भव्यो जीवो विशुद्ध्यति च' सम्यग्दर्शनादिक्रमेण सिद्धतीति गाथार्थः॥४४॥ इहैव भावार्थमाह| तस्यैवेष स्वभावो जीवस्य यत्तावत्सु, तस्य यावन्तस्ते, 'तथाऽतीतेषु' तेन प्रकारेण-तदाचार्यसन्निधानादिना व्यपगतेषु 'श्रुतसंयोगेषु' द्रव्यश्रुतसम्बन्धिषु 'ततः' तदनन्तरं ततः स्वभावाद्वा तथाविधं वीर्यं लभते, यथाविधेन ग्रन्धि भित्त्वा दर्शनाद्यवाप्य सिद्ध्यतीति गाथार्थः ॥ ४५ ॥ आहेवं परिचत्तो भवया णिअगोऽस्थ कम्मवाओ उ।भणिअपगाराओ खल्लु सहाववायब्भुवगमेणं॥१०४६॥ भण्णइ एगतेणं अम्हाणं कम्मवाय नो इट्ठो।ण यणो सहाववाओ सुअकेवलिणा जओ भणि॥१०४७॥3 आयरियसिद्धसेणेण सम्मईए पइट्टिअजसेणं । दूसमणिसादिवागरकप्पत्तणओ तदक्खणं ॥ १०४८॥ ॥१५६॥ Jain Educati o nal For Private & Personel Use Only R w.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy