SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगा नुज्ञा ४ ॥ १६४ ॥ Jain Education अणुभूअवत्तमाणो बंधो कयगोत्तिणाइमं कह णु ? । जह उ अईओ कालो तहाविहो तह पवाहेण 'अनुभूतवर्त्तमान' इति (अनुभूत) वर्त्तमानभावो बन्धः कृतक इतिकृत्वा स एवम्भूतोऽनादिमान् कथं नु ?, प्रवाहतोऽपीतिभावः, अत्रोत्तरम् - यथैवातीतः कालः ' तथाविधः' अनुभूतवर्त्तमानभावोऽप्यनादिमान् तथा प्रवाहेण बन्धोऽप्यना - दिमानिति गाथार्थः ॥ ७ ॥ मोक्षोपपत्तिमाह दीसइ कम्मावचओ संभवई तेण तस्स विगमोऽवि । कणगमलस्स व तेण उ मुक्को मुक्कोत्ति नायवो ॥ ११०८ ॥ दृश्यते कर्म्मापचयः कार्यद्वारेण सम्भवति तेन कारणेन 'तस्य' कर्म्मणो विगमोऽपि सर्वथा, कनकमलस्येति निदर्शनं, 'तेन' कर्म्मणा मुक्तः सर्वथा मुक्तो ज्ञातव्य इति गाथार्थः ॥ ८ ॥ एमाइभाववाओ जत्थ तओ होइ तावसुद्धोत्ति । एस उवाएओ खलु बुद्धिमया धीरपुरिसेण ॥ ११०९ ॥ एवमादिभाववादः - पदार्थवादो यत्रागमेऽसौ भवति तापशुद्धः - तृतीयस्थानसुन्दर इति एष उपादेयः खलु एष एव, नान्यः, 'बुद्धिमता' प्राज्ञेन 'धीरपुरुषेण' स्थिरेणेति गाथार्थः ॥ ९ ॥ एअमिहमुत्तमसुअं आईसदाओ थयपरिण्णाई । वण्णिज्जइ जीए थउ दुविहोऽवि गुणाभावेण ॥ १११०॥ एतदिहोत्तमश्रुतमुत्तमार्थाभिधानात्, आदिशब्दाद् द्वारगाथोक्ताः स्तवपरिज्ञादयः प्राभृतविशेषा गृह्यन्ते, केयं स्तवप tional For Private & Personal Use Only कर्तृत्वं ब न्धानादि ता ११०४१० [ ॥ १६४ ॥ w.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy