________________
ज्ञेत्याह-वर्ण्यते यस्यां ग्रन्थपद्धतौ स्तवः द्विविधोऽपि द्रव्यभावरूपः 'गुणादिभावेन' गुणप्रधानरूपतयेति गाथार्थः ॥१०॥ एतदेवाह
दवे भावे अ थओ दवे भावे अ (भावथय ) रागओ विहिणा।
जिणभवणाइविहाणं भावथओ संजमो सद्धो॥ ११११॥ जिणभवणकारणविही सुद्धा भूमी दलं च कट्ठाई। भिअगाणतिसंधाणं सासयवुड्डी समासेण॥१११२॥ दवे भावे अ तहा सुद्धा भूमी पएसऽकीला य । दवेऽपत्तिगरहिआ अन्नसिं होइ भावे उ ॥ १११३ ॥ धम्मत्थमुज्जएणं सबस्स अपत्ति न कायवं । इअ संजमोऽवि सेओ एत्थ य भयवं उदाहरणं ॥१११४॥ सो तावसासमाओ तेसि अप्पत्तिअं मुणेऊणं । परमं अबोहिबीअंतओ गओ हंतऽकालेऽवि ॥१११५॥ इय सवेणऽविसम्मं सक्कं अप्पत्तिअंसइ जणस्सानियमा परिहरिअवं इअरम्मि सतत्तचिंताओ॥१११६॥दा
'द्रव्य' इति द्रव्यविषयो 'भाव' इति भावविषयः स्तवो भवति, तत्र 'द्रव्ये द्रव्यविषयः 'भावस्तवरागतो' वक्ष्यमाणभावस्तवानुरागेण विधिना वक्ष्यमाणेन जिनभवनादिविधानं, 'विधान'मिति यथासम्भवं करणम्, आदिशब्दाजिनबिम्ब|पूजापरिग्रहः, भावस्तवः पुनः 'संयमः' साधुक्रियारूप: 'शुद्धो' निरतिचार इति गाथार्थः ॥ ११ ॥ तत्र-जिनभवनकार
Jain Education international
For Private & Personel Use Only
www.jainelibrary.org