________________
RECASSORRESTING
देहनाशे 'तस्य' जीवस्य प्राप्नोति नाशः, 'इय' एवं परलोकाभावात् कारणात् बन्धादीनामपि प्रस्तुतानामभाव एवेति गाथार्थः॥२॥ देहेन कत्रो देह एव विषये उपघातानुग्रहाभ्यां हेतुभूताभ्यां बन्धादयः प्राप्ताः, न पुनरमूत्तें आत्मा|ऽऽमूर्तस्यात्मनोऽपरस्य करोति किञ्चिदपि, मुक्तकल्पत्वादिति गाथार्थः॥३॥ अकरितो अण बज्झइ अइप्पसंगा सदेव बंधाओ। तम्हा भेआभेए जीवसरीराण बंधाई ॥११०४॥17
मोक्खोऽवि अ बद्धस्सा तयभावे स कह कीस वा ण सया?।
किं वा हेऊहि तहा कहं च सो होइ पुरिसत्थो ? ॥११०५॥ तम्हा बद्धस्स तओ बंधोऽवि अणाइम पवाहेण । इहरा तयभावम्मी पुत्वं चिअ मोक्खसंसिद्धी । अकुर्वश्च न बध्यते न्यायतः, कुत इत्याह-अतिप्रसङ्गात् , मुक्के सदैव भावाद् बन्धस्य, अकर्तृत्वाविशेषाद्, यत एवं तस्माद्भेदाभेदे जात्यन्तरात्मके जीवशरीरयोर्बन्धादयो, नान्यथेति गाथार्थः॥४॥ मोक्षोऽपि च बद्धस्य सतो भवति, 'तदभावे' बन्धाभावे स कथं मोक्षः, नैव, किमिति वा न सदाऽसौ ?, बन्धाभावाविशेषात् , किं वा हेतुभिस्तथा ? यथाऽऽदिभिः, कथं चासौ भवति पुरुषार्थः?, अयत्नसिद्धत्वादिति गाथार्थः॥५॥ यत एवम्-तस्माद्बद्धस्यैव असौ-मोक्षः, वन्धो|ऽप्यनादिमान् 'प्रवाहेण' सन्तत्या, 'इतरथा' एवमनङ्गीकरणेन तदभावे' बन्धाभावे सति 'पूर्वमेव' आदावेव मोक्षसं| सिद्धिः, तद्रूपत्वात्तस्येति गाथार्थः॥ ६ ॥ अत्राह
POSTEOUSNESSOSIA
Jain Education H
al
For Private Personel Use Only