SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या श्रीपञ्चव. १प्रव्रज्या स्थानं सूत्रे ॥२४५॥ दिज णउ भग्गझामिअसुसाणसुण्णामण्णुण्णगेहेसु । छारंगारकयारामेज्झाईदवदुढे वा ॥ ११०॥ चाउद्दसिं पषणरसिं च वजए अहमिं च नवमिं च । छडिं च च उत्थिं बारसिं च सेसासु दिजाहि ॥१११॥ तिसु उत्तरासु तह रोहिणीसु कुज्जा उ सेहनिक्खमणं । गणिवायए अणुण्णा महत्वयाणं च आरुहणा ॥११॥ संझागयं १ रविगयं २ विड्डेरं ३ सग्गरं ४ विलंबिं च ५। राहुगयं ६ गहभिन्नं ७ च वजए सत्त नक्खत्ते॥११॥ एसा जिणाणमाणा खित्ताईआ य कम्मुणो हुँति । उदयाइकारणं जं तम्हा एएसु जइअवं ॥ ११४ ॥४। पुच्छ गहणा परिच्छा सामाइअमाइसुत्तदाणं च । चिइवंदणाइआइ विहीऍ सम्मं पयच्छिज्जा ॥ ११५ ॥ धम्मकहाअक्खित्तं पञ्चजाअभिमुहंति पुच्छिज्जा । को कत्थ तुम सुंदर! पन्वयसि च किं निमित्तंति?॥११६॥3 कुलपुत्तो तगराए असुहभवक्खयनिमित्तमेवेह । पवामि अहं भंते ! इइ गेज्झो भयण सेसेसु ॥ ११६॥ । साहिजा दुरणुचरं कापुरिसाणं सुसाहुचरिति । आरंभनियत्ताण य इहपरभविए सुहविवागे ॥११८॥ जह चेव उ मोक्खफला आणा आराहिआ जिणिंदाणं । संसारदुक्खफलया तह चेव विराहिआ होई ॥११९॥ जह वाहिओ अकिरियं पवजिउं सेवई अपत्थं तु । अपवण्णगाउ अहियं सिग्धं च स पावइ विणासं॥१२०॥ एमेव भावकिरिअं पवजिउं कम्मवाहिखयहेक । पच्छा अपत्थसेवी अहियं कम्मं समजिणइ ॥१२१॥ अन्भुवगर्यपि संतं पुणो परिक्खिन पवयणविहीए । छम्मासं जाऽऽसज्ज व पत्तं अद्धाएँ अप्परहुं ॥ १२२॥ सोभणदिमि विहिणा दिज्जा आलावगेण सुविसुद्धं । सामाइआइसुत्तं पत्तं नाऊण जं जोग्गं ॥ १२३ । । ॥२४॥ For Private Personal Use Only Prinelibrary.org Jain Education
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy