________________
प्रव्रज्या
श्रीपञ्चव. १प्रव्रज्या
स्थानं
सूत्रे
॥२४५॥
दिज णउ भग्गझामिअसुसाणसुण्णामण्णुण्णगेहेसु । छारंगारकयारामेज्झाईदवदुढे वा ॥ ११०॥ चाउद्दसिं पषणरसिं च वजए अहमिं च नवमिं च । छडिं च च उत्थिं बारसिं च सेसासु दिजाहि ॥१११॥ तिसु उत्तरासु तह रोहिणीसु कुज्जा उ सेहनिक्खमणं । गणिवायए अणुण्णा महत्वयाणं च आरुहणा ॥११॥ संझागयं १ रविगयं २ विड्डेरं ३ सग्गरं ४ विलंबिं च ५। राहुगयं ६ गहभिन्नं ७ च वजए सत्त नक्खत्ते॥११॥ एसा जिणाणमाणा खित्ताईआ य कम्मुणो हुँति । उदयाइकारणं जं तम्हा एएसु जइअवं ॥ ११४ ॥४। पुच्छ गहणा परिच्छा सामाइअमाइसुत्तदाणं च । चिइवंदणाइआइ विहीऍ सम्मं पयच्छिज्जा ॥ ११५ ॥ धम्मकहाअक्खित्तं पञ्चजाअभिमुहंति पुच्छिज्जा । को कत्थ तुम सुंदर! पन्वयसि च किं निमित्तंति?॥११६॥3 कुलपुत्तो तगराए असुहभवक्खयनिमित्तमेवेह । पवामि अहं भंते ! इइ गेज्झो भयण सेसेसु ॥ ११६॥ । साहिजा दुरणुचरं कापुरिसाणं सुसाहुचरिति । आरंभनियत्ताण य इहपरभविए सुहविवागे ॥११८॥ जह चेव उ मोक्खफला आणा आराहिआ जिणिंदाणं । संसारदुक्खफलया तह चेव विराहिआ होई ॥११९॥ जह वाहिओ अकिरियं पवजिउं सेवई अपत्थं तु । अपवण्णगाउ अहियं सिग्धं च स पावइ विणासं॥१२०॥ एमेव भावकिरिअं पवजिउं कम्मवाहिखयहेक । पच्छा अपत्थसेवी अहियं कम्मं समजिणइ ॥१२१॥ अन्भुवगर्यपि संतं पुणो परिक्खिन पवयणविहीए । छम्मासं जाऽऽसज्ज व पत्तं अद्धाएँ अप्परहुं ॥ १२२॥ सोभणदिमि विहिणा दिज्जा आलावगेण सुविसुद्धं । सामाइआइसुत्तं पत्तं नाऊण जं जोग्गं ॥ १२३ । ।
॥२४॥
For Private Personal Use Only
Prinelibrary.org
Jain Education