SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ +CRORESCRECORRECIROMCASEARCANES गाथार्थः॥९॥ अनयोरेव तु गुरुलाघवविधिमाह-आरम्भत्यागेन हेतुना ज्ञानादिगुणेषु वर्द्धमानेषु सत्सु द्रव्यस्तवहा|निरपि तत्कन भवति दोषाय 'परिशुद्धा' सानुबन्धेति गाथार्थः॥ ६॥ इहैव तत्रयुक्तिमाह एत्तोच्चिय णिहिट्ठो धम्मम्मि चउविहम्मिवि कमोऽअं। इह दाणसीलतवभावणामए अण्णहाऽजोगा ॥ १३०७॥ संतं बज्झमणिच्चं थाणे दाणंपि जो ण विअरेइ। इय खुड्डगो कहं सो सीलं अइदुद्धरं धरइ ? ॥१३०८॥ अस्सीलो अ ण जायइ सुद्धस्स तवस्स हंदि विसओऽवि । जहसत्तीऍऽतवस्सी भावइ कह भावणाजालं ? ॥ १३०९ ॥ इत्थं च दाणधम्मो दबत्थयरूवमो गहेअबो । सेसा उ सुपरिसुद्धा णेआ भावत्थयसरूवा ॥ १३१०॥ _ 'अत एवं' द्रव्यस्तवादिभावात् निर्दिष्टो भगवद्भिः धर्मे चतुर्विधेऽपि क्रमोऽयं-वक्ष्यमाणः 'इह' प्रवचने दानशीलतपोभावनामये धर्मे, अन्यथाऽयोगादस्य धर्मस्येति गाथार्थः ॥७॥ एतदेवाह-'सद् विद्यमानं 'वाह्यम्' आत्मनो भिन्नम् 'अनित्यम्' अशाश्वतं 'स्थाने' पात्रादौ 'दानमपि' पिण्डादि यो 'न वितरति' न ददाति क्षौद्यात् , 'इय' एवं क्षुद्रको-18 |वराकः कथमसी शीलं महापुरुषसेवितमतिदुर्द्धरं धारयति ?, नैवेति गाथार्थः॥८॥ अशीलश्च न जायते नियमत एव in Education For Private & Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy