SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ज्ञायां श्रीपञ्चव. दवत्थयंपि काउं ण तरइ जो अप्पवीरिअत्तेणं । परिसुद्धं भावथयं काही सोऽसंभवो एस ॥१३०३ ॥ द्रव्यभाव स्तवयोरअनुयोगा- जं सो उक्किट्ठयरं अविक्खई वीरिअं इहं णिअमा।णहि पलसयंपि वोढुं असमत्थो पवयं वहई ॥१३०४॥ घिकारिणी स्तवपरि- जो बज्झच्चाएणं णो इत्तिरिअंपि णिग्गहं कुणइ। इह अप्पणो सया से सवच्चारण कह कुज्जा ? ॥१३०५॥ आरंभच्चाएणं णाणाइगुणेसु वड्डमाणेसु । दवट्ठयहाणीवि हुन होइ दोसाय परिसुद्धा ॥ १३०६ ॥ ॥१८८॥ ___ कृतमत्र प्रसङ्गेन द्रव्यस्तवादिविचारे, एवं यथोदि(चि)तावेव प्रधानगुणभावतो द्रव्यभावस्तवावित्यन्योऽन्यसमनुविद्धौ नियमेन भवतः ज्ञातव्यौ, अन्यथा स्वरूपाभाव इति गाथार्थः ॥१॥ अनयोर्विधिमाह-अल्पवीर्यस्य प्राणिनः 'प्रथमो' द्रव्यस्तवः सहकारिविशेषभूतो वीर्यस्य श्रेयानिति, 'इतरस्य' बहुवीर्यस्य साधोर्वाह्यत्यागादिति-बाह्यद्रव्यस्तवत्यागेन इतर एव श्रेयान्-भावस्तव इत्येषः परमार्थोऽत्र द्रष्टव्य इति गाथार्थः॥२॥ विपर्यये दोषमाह-द्रव्यस्तवमपि कर्तुमौचित्येन न शक्नोति यः सत्त्वोऽल्पवीर्यत्वेन हेतुना परिशुद्धं भावस्तवं यथोक्तमित्यर्थः करिष्यति असावसम्भव एषः,13 दलाभावादिति गाथार्थः॥३॥ एतदेवाह-यदसौ-भावस्तव उत्कृष्टतरमपेक्षते वीर्य-शुभात्मपरिणामरूपमिह नियमात्, अतोऽल्पवीर्यः कथं करोत्येनमिति, नहि पलशतमपि वोढुमसमर्थः मन्दवीर्यः सत्त्वः पर्वतं वहति, पलशततुल्यो द्रव्यस्तवः पर्वततुल्यस्तु भावस्तव इति गाथार्थः॥४॥ एतदेव स्पष्टयति-यो बाह्यत्यागेन, बाह्य-वित्तं, नेत्वरमपि निग्रहं करोति 8 दावन्दनादौ इहात्मनः क्षुद्रः, सदाऽसौ-यावज्जीवं 'सर्वत्यागेन' वाह्याभ्यन्तरत्यागेन कथं कुर्यात् आत्मनो निग्रहमिति MOCRATOR ॥१८८॥ Jain Educati o nal For Private Personel Use Only mineraryong
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy