________________
जस्सच्छाए जायइ संपत्ती तं पडुच्चिमं भणिअं । मुत्ती पुण तद्भावे जमणिच्छा केवली भणिया ॥१९८॥
।
यस्यार्थस्येच्छया प्रवृत्तिनिमित्तभूतया जायते सम्प्राप्तिस्तम् - अर्थ विलयादिकं प्रतीत्येदं भणितं 'काङ्क्षचत' इत्यादि, मुक्तिः पुनस्तद भावे- इच्छाऽभावे जायते, कुत इत्याह-यद् - यस्मादनिच्छाः केवलिनो भणिताः, 'अमनस्काः केवलिन' इति वचनादिति गाथार्थः ॥ ९८ ॥ एवं तर्हि प्रथममपि प्रव्रज्यादौ तदिच्छाऽशोभना प्राप्नोतीत्येतदाशङ्कयाह
पढमंपि जा इच्छा साऽवि पसत्यत्ति नो पडिक्कुट्टा । सा चैव तहा हेऊ जायइ जमणिच्छभावस्स ॥ १९९॥ प्रथममपि - प्रव्रज्यादिकाले या इच्छा मुक्तिविषया सापि तस्यामवस्थायां प्रशस्तेतिकृत्वा नो प्रतिकुष्टा-न प्रतिषिद्धा, किमित्यत आह-सेवेच्छा तथा तेन प्रकारेण - सामायिक संयताद्यनुष्ठान रूपेणाभ्यस्यमाना हेतुर्जायते यद् - यस्मादनिच्छ | भावस्य - केवलित्वस्येति गाथार्थः ॥ ९९ ॥ इतश्च प्रत्रजितस्यैव सुखमित्यावेदयन्नाह -
भणिअं च परममुणिहिं (महासमणो) मासाइदुवाल सप्परीआए। वय(ण) मायणुत्तराणं विश्वयई तेअलेसंति
भणितं च परममुनिभिः किमित्यत्राह - महाश्रमणो - महातपस्वी 'मासादिद्वादशपर्याय' इति मासमादिकं कृत्वा द्वादशमासपर्याय इत्यर्थः, व्यन्तराद्यनुत्तराणामिति - व्यन्तरादीनामनुत्तरोपपातिकपर्यन्तानां व्यतिक्रामति तेजोलेश्यांसुखप्रभावलक्षणामनुक्रमेणेति, गौतमपृष्टेन यथोक्तं भगवता - " जे इमे अजत्ताए समणा निग्गंथा विहरंति एए णं कस्स तेयलेस्सं वीईवयंति ?, मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीईवयंति, एवं दुमासपरियाए असु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org