________________
श्रीपञ्चवस्तु.
॥ ३३ ॥
Jain Educat
रिंदवज्जियाणं भवणवासियाणं देवाणं, तिमासपरियाए असुरकुमारिंदाणं, चउमासपरियाए गहगणन क्खत्ततारारूवाणं जोइसियाणं देवाणं, पंचमासपरियाए चंदिमसूरियाणं जोतिसिंदाणं जोइसराईणं तेयलेस्सं, छम्मासपरियाए सोहम्मीसागाणं देवाणं, सत्तमासपरियाए सणकुमारमाहिंदाणं देवा णं, अट्टमासपरियाए बंभलंतगाणं देवाणं, नवमासपरियार महासुक्क सहस्साराणं देवाणं, दसमासपरियाए आणयपाणयआरणच्चुयाणं देवाणं, एक्कारसमासपरियाए गेविज्जगाणं देवाणं, बारसमासपरियाए समणे निथे अणुत्तरोववाइयाणं देवाणं तेयलेस्सं वीतीवयइ, तेण परं सुक्के सुक्काभिजाती भवित्ता तओ पच्छा सिज्झइ जाव अंतं करेइ" ॥ इति गाथार्थः ॥ २०० ॥ एतदेवाह -
ते परं से सुक्के सुक्क भिजाई तहा य होऊणं । पच्छा सिज्झइ भयवं पावइ सव्वुत्तमं ठाणं ॥ २०९॥
तेन इति द्वादशभ्यो मासेभ्यः ऊर्ध्वमप्रतिपतितचरणपरिणामः सन्नसौ शुक्लः कर्म्मणा शुक्लाभिजात्यः आशयेन, तथा च भूत्वा समग्रप्रशमसुखसमन्वितः पश्चात् सिद्ध्यति भगवान् - एकान्तनिष्ठितार्थो भवति, प्राप्नोति सर्वोत्तमं स्थानं-परमपदलक्षणमिति गाथार्थः ॥ २०१ ॥ प्रकृतयोजनां कुर्वन्नाह
| लेसा य सुप्पसत्था जायइ सुहियस्स चेव सिद्धमिणं । इअ सुहनिबंधणं चिअ पावं कह पंडिओ भणइ ? २०२
लेश्या च सुप्रशस्ता जायते सुखितस्यैव नेतरस्येति सिद्धमिदं विपश्चिताम्, इति एवं सुखनिबन्धनमेव अगारवासपरित्यागं पापं कथं पण्डितो - विपश्चिद् भणति ?, अतोऽयुक्तमुक्तम्- 'अगारवासं पावाओ परिच्चयन्ती 'ति गाथार्थः ॥ २ ॥
tional
For Private & Personal Use Only
गृहत्यागस्य पापत्वनि
रासः
॥ ३३ ॥
Kainelibrary.org