________________
श्रीपञ्चव. ३ गणागुण्णा
बेदहिंसावत् न दुटोयं हिंसा
॥२८७॥
MAHASRAM
सिअतंन सम्म वयणं इअरं सम्मवयणंति किंमाणं? अह लोगो चिअनेअंतहा अपाढा विगाणाय॥१२३४॥ अह पाढोऽभिमउच्चिअ विगाणमवि एत्थ थोवगाणं तु । इत्थंपि णप्पमाणं सवेसि विदंसणाओ उ ॥१२३५॥ किं तेसि दंसणेणं अप्पबहुत्तं जहित्थ तह चेव । सवत्थ समवसेअंणेवं वभिचारभावाओ॥ १२३६॥ अग्गाहारे बहुगा दीसंति दिआ तहा ण सुद्दत्तिण य तहसणओ चिअ सवत्थ इमं हवइ एवं ॥१२३७॥ ण य बहुगाणवि एत्थं अविगाणं सोहणंति निअमोऽअंगण य णो थेवाणं हु मूढेअरभावजोएण ॥१२३८ ॥ णय रागाइविरहिओ कोऽवि पमाया विसेसकारित्ति। सवेऽविअ पुरिसा रागाइजुआ उ परपक्खे ॥१२३९॥ एवं च वयणमित्ता धम्मादोसा ति मिच्छगाणंपि। घाएँताण दिअवरं पुरओ णणु चंडिकाईणं ॥ १२४०॥ ण य तेसिंपि ण वयणं एत्थ निमित्तंति जण सच्चे उ । तं तह घायंति सया अस्सुअतच्चोअणा वक्का ॥१२४१॥ अह तं ण एत्थ रूढं एअंपि ण तत्थ तुल्लमेवेयं । अह तं थेवमणुचिअं इमंमि एआरिसं तेसिं ॥१२४२॥ अह तं वेअंगं खलु न तंपि एमेव इत्थवि ण माणं । अह तत्थासवणमिणं सिएअमुच्छण्णसाहं तु ॥१२४३॥ णय तयणाओ चिअ तदुभयभावोत्ति तुल्लभणिईओ।अण्णावि कप्पणेवं साहम्मविहम्मओ दुहा॥१२४४॥ तम्हा ण वयणमित्तं सवत्थऽविसेसओ बुहजणेणं । एत्थ पवित्तिनिमित्तंति एअ दहव्वयं होइ ॥ १२४५॥ किं पुण विसिट्टगं चिअजं दिहिहाहि णो खलु विरुद्धं । तह संभवंस (त)रूवं विआरिउं सुद्धबुद्धीए॥१२४६॥ जह इह दवथयाओ भावावयकप्पगुणजुआ सेओ। पीडवगारो जिणभवणकारणादित्ति न विरुद्धं ॥१२४७॥
4OSTOCTOCOGRAMMA 4600
॥२८७॥
For Private Personel Use Only