________________
श्रीपञ्चव. प्रतिदिनक्रिया २
गाहस्थ्ये | आरम्भः
सुखहेतुः
RECTROCILL-255454545454
णाम् , एवमाद्यपि कुचोद्यम् , आदिशब्दात् स्वजनवियोगादिपरिग्रहः, प्रतिषिद्धमेव एतेन-अनन्तरोदितेन ग्रन्थेनेति गाथार्थः ॥२६॥ कथमित्याह
परमत्थओन दुक्खं भावंमिऽवितं सुहस्स हेउत्ति ।
जह कुसलविजकिरिआ एवं एअंपि नायत्वं ॥२२७॥ 'कहति दारं गयं' परमार्थतो न दुःखं तप इत्युक्तं, भावेऽपि दुःखस्य तत्-तथा दुःखं सुखस्य हेतुरिति, निवृतिसाधकत्वेन, अत्र दृष्टान्तमाहयथा कुशलवैद्यक्रिया दुःखदाऽप्यातुरस्य न वैद्यदोषाय, एवमेतदपि-सांसारिकदुःखमोचकं तपोऽनुष्ठानं ज्ञातव्यमिति गाथार्थः ॥ २७ ॥ 'कथं वे'ति व्याख्यातं, मूलद्वारगाथायां च प्रथमं द्वारम् , अत एवाह
पवज्जाएँ विहाणं एमेअंवपिण समासेणं । एत्तो पइदिणकिरियं साहणं चेव वोच्छामि ॥२२८॥ प्रव्रज्याया विधानमिति-विधिविधानम् एवमेतद् उक्तन्यायाच्च वणितं समासेन-सन्क्षेपेण । द्वितीयद्वारसम्बन्धायाहअत उध्वे प्रतिदिनक्रियां-प्रत्युपेक्षणादिरूपांसाधूनामेव सम्बन्धिनी वक्ष्य इति गाथार्थः॥२८॥प्रव्रज्याविधानद्वारं समाप्तम्॥
ॐ5-%A4155155
॥३७॥
प्रव्रज्याविधानानन्तरं किमर्थ प्रतिदिनक्रियेति ?, उच्यतेपवइअगोजओ इह पइदिणकिरियं करेइ जो नियमा।सुत्तविहिणाऽपमत्तो सफला खलु तस्स पवज्जा २२९
Jain Education 14412
For Private & Personal Use Only
8
rjainelibrary.org