SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ गाहस्थ्ये | आरम्भः सुखहेतुः RECTROCILL-255454545454 णाम् , एवमाद्यपि कुचोद्यम् , आदिशब्दात् स्वजनवियोगादिपरिग्रहः, प्रतिषिद्धमेव एतेन-अनन्तरोदितेन ग्रन्थेनेति गाथार्थः ॥२६॥ कथमित्याह परमत्थओन दुक्खं भावंमिऽवितं सुहस्स हेउत्ति । जह कुसलविजकिरिआ एवं एअंपि नायत्वं ॥२२७॥ 'कहति दारं गयं' परमार्थतो न दुःखं तप इत्युक्तं, भावेऽपि दुःखस्य तत्-तथा दुःखं सुखस्य हेतुरिति, निवृतिसाधकत्वेन, अत्र दृष्टान्तमाहयथा कुशलवैद्यक्रिया दुःखदाऽप्यातुरस्य न वैद्यदोषाय, एवमेतदपि-सांसारिकदुःखमोचकं तपोऽनुष्ठानं ज्ञातव्यमिति गाथार्थः ॥ २७ ॥ 'कथं वे'ति व्याख्यातं, मूलद्वारगाथायां च प्रथमं द्वारम् , अत एवाह पवज्जाएँ विहाणं एमेअंवपिण समासेणं । एत्तो पइदिणकिरियं साहणं चेव वोच्छामि ॥२२८॥ प्रव्रज्याया विधानमिति-विधिविधानम् एवमेतद् उक्तन्यायाच्च वणितं समासेन-सन्क्षेपेण । द्वितीयद्वारसम्बन्धायाहअत उध्वे प्रतिदिनक्रियां-प्रत्युपेक्षणादिरूपांसाधूनामेव सम्बन्धिनी वक्ष्य इति गाथार्थः॥२८॥प्रव्रज्याविधानद्वारं समाप्तम्॥ ॐ5-%A4155155 ॥३७॥ प्रव्रज्याविधानानन्तरं किमर्थ प्रतिदिनक्रियेति ?, उच्यतेपवइअगोजओ इह पइदिणकिरियं करेइ जो नियमा।सुत्तविहिणाऽपमत्तो सफला खलु तस्स पवज्जा २२९ Jain Education 14412 For Private & Personal Use Only 8 rjainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy