________________
श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां
॥१७९॥
ASOCIATIA OSOAG
सुबइ अवयररिसिणा कारवणंपिहु अणुट्ठियमिमस्स। वायगगंथेसु तहा एअगया देसणाचेव॥ १२२७॥ साधोः काननु 'तत्रैव च' स्तवाधिकारे मुनेः पुष्पादिनिवारणं स्फुटमस्ति, 'तो कसिणसंजमे त्यादिवचनाद्, एतदाशझ्याह
रणं पूजा
हिंसानिराअस्ति तत् सत्यं, किन्तु स्वयं करणं प्रतीत्य निवारणं, नानुमोदनाद्यपि प्रतीत्येति गाथार्थः॥ २६ ॥ एतदेव समर्थयति
सागा. श्रूयते च वनर्षिणा पूर्वधरेण कारणमपि, तत्त्वतः करणमपि, अनुष्ठितमेतस्य-द्रव्यस्तवस्य 'माहेसरीउ पुरिअ' मित्यादि
१२२३वचनाद्, वाचकग्रन्थेषु तथा धर्मरत्नमालादिषु 'एतद्गता' जिनभवनादिद्रव्यस्तवगता देशना चैव श्रूयते, 'जिनभवन'-18 मित्यादिवचनादिति गाथार्थः ॥ २७ ॥ आहेवं हिंसावि हु धम्मायण दोसयारिणित्ति ठि। एवं च वेअविहिआ णिच्छिजइ सेहवामोहो॥१२२८॥
पीडागरत्ति अह सा तुल्लमिणं हंदि अहिगयातेऽवि।
____ण य पीडाओं अधम्मो णिअमा विजेण वभिचारो ॥ १२२९ ॥ अह तेसिं परिणामे सुहं तु तेसिपि सुबई एवं। तज्जणणेऽवि ण धम्मो भणिओ परदारगाईणं ॥ १२३० ॥ सिअ तत्थ सुहो भावो तं कुणमाणस्स तुल्लमेअंपि ।
C ॥१७९॥ इअरस्सवि अ सुहो चिअ णेओ इअरं कुणंतस्स ॥ १२३१ ॥
MOREASSACRECRUAR
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org