SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ***AOSAS गणनेति शतपृथक्त्वमेतेषां-जिनकल्पिकानामेकदैवोत्कृष्टा भवति, प्रतिपद्यमानकान् प्रतीत्य, इतरा तु-जघन्या गणनैकाद्येति गाथार्थः॥७॥ पूर्वप्रतिपन्नानां त्वमीषामेषा-गणना उत्कृष्टोचिता क्षेत्रे, यत्रैषां भावो भवति यदत सहस्रपृथत्त्वमिति, इतरापि-जघन्यैवंविधैव-सहस्रपृथक्त्वमेव, लघुतरमिति गाथार्थः॥८॥ अभिग्रहद्वारमधिकृत्याहदवाईआभिग्गह विचित्तरूवा ण होंति इत्तिरिआ। एअस्स आवकहिओ कप्पो च्चिअभिग्गहो जेण ॥ १५०९ ॥ एयम्मि गोअराई णिअया णिअमेण णिरववाया य । तप्पालणं चिअ परं एअस्स विसुद्धिठाणं तु ॥ १५१०॥ दारं ॥ द्रव्याद्या अभिग्रहाः सामान्याः, विचित्ररूपा न भवंति इत्वराः, कुत इत्याह-अस्य यावत्कथितः कल्प एव प्रक्रान्तोऽभिग्रहो येनेति गाथार्थः॥९॥ एतस्मिन् गोचरादयः सर्व एव नियताः नियमेन निरपवादाश्च वर्तन्ते, यत एवमतस्तपालनमेव 'परं' प्रधानमेतस्य विशुद्धिस्थानं, किं शेषाभिग्रहैः ? इति गाथार्थः॥१०॥ व्याख्याता प्रथमद्वारगाथा, अधुना द्वितीया व्याख्यायते-तत्र प्रव्राजनद्वारमधिकृत्याहपवावेइ ण एसो अण्णं कप्पट्टिओत्ति काऊणं । आणाउ तह पयट्टो चरमाणसणिव णिरविक्खो॥१५११॥ C ARICAIG Jain Educato II For Private & Personel Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy