SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. संलेखना - वस्तुनि ५ जिनकल्पः ॥ २१५ ॥ Jain Educatio उari पुण विअर धुवपवावं विआणिउं कंची । तंपि जहाssसणेणं गुणओ ण दिसादविक्खाए ॥ १५१२ ॥ दारं ॥ प्रव्राजयति नैषोऽन्यं प्राणिनं, कल्पस्थित इतिकृत्वा, जीतमेतत्, आज्ञातस्तथाप्रवृत्तोऽयं महात्मा, चरमानशनिव निरपेक्ष एकान्तेनेति गाथार्थः ॥ ११ ॥ उपदेशं पुनर्वितरति ददाति ध्रुवं प्रत्रजनशीलं विज्ञाय कश्चित्सत्त्वं, तमपि यथाऽऽसन्नेन वितरति गुणात्, न दिगाद्यपेक्षया कारणेनेति गाथार्थः ॥ १२ ॥ मुण्डनद्वारमधिकृत्याह| मुंडावणावि एवं विपणेआ एत्थ चोअगो आह । पव्वज्जाणंतरमो णिअमा एसत्ति कीस पुढो ? ॥१५९३ ॥ गुरुराह ण णिअमो पवइअस्सवि इमीऍ पडिसेहो । अजोगस्सा सई [ पलिभग्गादोवि ] होइ जओ अओ पुढो दारं ॥ १५१४ ॥ मुण्डनाप्येवं विज्ञेया प्रत्राजनवद्, अत्र चोदक आह, किमाह ?, प्रत्रभ्यानन्तरमेव नियमादेव मुण्डनेतिकृत्वा किमिति पृथगुपातेति गाथार्थः ॥ १३ ॥ गुरुराह-इह न नियमो यदुत प्रब्रज्यानन्तरमेवेयं, कुतः ?, प्रत्रजितस्याप्यस्याः प्रतिषेधो मुण्डनाया अयोग्यस्य प्रकृत्या, इहातिशयी पुनः प्रतिभग्नादेर्विधत्ते यतो मुण्डनां, ततः पृथगिति गाथार्थः ॥ १४ ॥ मनसाऽऽपन्नस्यापीत्यादिद्वारमधिकृत्याह For Private & Personal Use Only अभिग्रहप्रव्रजन - मुण्डनाः ॥ २१५ ॥ "www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy