________________
ACCOLAGA.
CALCUSSACRECK
आवण्णस्स मणेणऽवि अइआरं निअमओ अहुमंपि। पच्छित्तं चउगुरुगासवजहण्णं तुणेअवं ॥१५१५॥ जम्हा उत्तरकप्पो एसोऽभत्तटुमाइसरिसो उ । एगग्गयापहाणो तभंगे गुरुअरो दोसो॥१५१६॥ दारं | ___ 'आपन्नस्य' प्राप्तस्य मनसाऽप्यतिचारं नियमत एव सूक्ष्ममपि प्रायश्चित्तमस्य भगवतश्चतुर्गुरवः सर्वजघन्य मन्तव्यमिति गाथार्थः ॥ १५ ॥ यस्मादुत्तरकल्प एपः-जिनकल्पः अभक्तार्थादिसदृशो वर्तते, एकाग्रताप्रधानोऽप्रमादाद्, अत-
II स्तद्भङ्गे गुरुतरो दोषो, विषयगुरुत्वादिति गाथार्थः ॥ १६ ॥ कारणद्वारमधिकृत्याहकारणमालंबणमो तं पुण नाणाइअंसुपरिसुद्धं । एअस्सतं न विजइ उचियं तव(प)साहणा पाय॥१५१७॥
कारणम् आलम्बनमुच्यते, तत्पुनानादि सुपरिशुद्धं सर्वत्र ज्ञेयं, एतस्य तन्न विद्यते जिनकल्पिकस्य, उचितं तपः (तान्त ) प्रसाधनात्प्रायः, जन्मोत्तमफलसिद्धेरिति गाथार्थः ॥ १७ ॥ सवत्थ निरवयक्खो आढत्तं चिअदढं समाणितो। वह एस महप्पा किलिट्रकम्मक्खयणिमित्त॥१५१८॥ ___ सर्वत्र निरपेक्षः सन् प्रारब्धमेव दृढं समापयन् वर्तते एप महात्मा-जिनकस्पिकः, क्लिष्टकर्मक्षयनिमित्तमिति गाथार्थः ॥१८॥ निष्पतिकर्मद्वारमधिकृत्याहणिप्पडिकम्मसरीरो अच्छिमलाईविणावणेइ सया। पाणंतिएवि अतहा वसणंमिन वढई वीए॥१५१९॥ अप्पबहुत्तालोअणविसयाईओ उ होइ एसोत्ति । अहवासुभभावाओ बहुअंपेअंचिअइमस्स ॥१५२० ॥
CREAS२.५५-०५ -
Jain Educati
For Private
Personal Use Only
ainelibrary.org