SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ACCOLAGA. CALCUSSACRECK आवण्णस्स मणेणऽवि अइआरं निअमओ अहुमंपि। पच्छित्तं चउगुरुगासवजहण्णं तुणेअवं ॥१५१५॥ जम्हा उत्तरकप्पो एसोऽभत्तटुमाइसरिसो उ । एगग्गयापहाणो तभंगे गुरुअरो दोसो॥१५१६॥ दारं | ___ 'आपन्नस्य' प्राप्तस्य मनसाऽप्यतिचारं नियमत एव सूक्ष्ममपि प्रायश्चित्तमस्य भगवतश्चतुर्गुरवः सर्वजघन्य मन्तव्यमिति गाथार्थः ॥ १५ ॥ यस्मादुत्तरकल्प एपः-जिनकल्पः अभक्तार्थादिसदृशो वर्तते, एकाग्रताप्रधानोऽप्रमादाद्, अत- II स्तद्भङ्गे गुरुतरो दोषो, विषयगुरुत्वादिति गाथार्थः ॥ १६ ॥ कारणद्वारमधिकृत्याहकारणमालंबणमो तं पुण नाणाइअंसुपरिसुद्धं । एअस्सतं न विजइ उचियं तव(प)साहणा पाय॥१५१७॥ कारणम् आलम्बनमुच्यते, तत्पुनानादि सुपरिशुद्धं सर्वत्र ज्ञेयं, एतस्य तन्न विद्यते जिनकल्पिकस्य, उचितं तपः (तान्त ) प्रसाधनात्प्रायः, जन्मोत्तमफलसिद्धेरिति गाथार्थः ॥ १७ ॥ सवत्थ निरवयक्खो आढत्तं चिअदढं समाणितो। वह एस महप्पा किलिट्रकम्मक्खयणिमित्त॥१५१८॥ ___ सर्वत्र निरपेक्षः सन् प्रारब्धमेव दृढं समापयन् वर्तते एप महात्मा-जिनकस्पिकः, क्लिष्टकर्मक्षयनिमित्तमिति गाथार्थः ॥१८॥ निष्पतिकर्मद्वारमधिकृत्याहणिप्पडिकम्मसरीरो अच्छिमलाईविणावणेइ सया। पाणंतिएवि अतहा वसणंमिन वढई वीए॥१५१९॥ अप्पबहुत्तालोअणविसयाईओ उ होइ एसोत्ति । अहवासुभभावाओ बहुअंपेअंचिअइमस्स ॥१५२० ॥ CREAS२.५५-०५ - Jain Educati For Private Personal Use Only ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy