________________
श्री पञ्चव. प्रतिदिन - क्रिया २
11 99 11
Jain Educatio
तत्पुनः - प्रतिक्रमणं पदं पदेन पठन्ति सूत्रार्थयोश्च तत्प्रतिबद्धयोरत्यन्तमुपयुक्ताः भावप्रणिधानेन दंशमशकादीन् काये लगतोऽप्यगणयन्तः सन्तो धृतिबलसमेता इति गाथार्थः ॥ ६७ ॥
परिकड्डिऊण पच्छा किइकम्मं काउ नवरि खामंति । आयरिआई सवे भावेण सुए तहा भणिअं ॥ ४६८ ॥
पर्याकृष्य प्रतिक्रमणं पश्चात् कृतिकर्म्म-वन्दनं कृत्वा नवरं 'क्षमयन्ति' मर्पयन्ति, कान् ? इत्याह- आचार्यादीन्, गुणवन्तः सर्वे साधवः 'भावेन' सम्यक्परिणत्या, श्रुते तथा भणितमेतदिति गायार्थः ॥ ६८ ॥
आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे अ । जे मे केइ कसाया सव्वे तिविहेण खामेमि ॥ ४६९ ॥
आचार्योपाध्याये शिष्ये समानधार्मिके कुले गणे च तत्परिणामवशात् ये मम केचन कषाया आसन् सर्वास्त्रिविधेन क्षमयामि तानाचार्यादीनिति गाथार्थः ॥ ६९ ॥
| सव्वस्स समणसंघस्स भगवओ अंजलिं सिरे काउं । सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि ॥ ४७०॥ सर्वस्य श्रमणसङ्घस्य भगवतः सामान्यरूपस्य अञ्जलिं शिरसि कृत्वा सर्व क्षमयित्वा क्षमे सर्वस्य सङ्घस्याहमपीति
गाथार्थः ॥ ७० ॥ तथासव्वस्स जीवरासिस्स भावओ धम्मनिहिअनिअचित्तो। सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि ४७१
tional
For Private & Personal Use Only
आवश्यक
विधिः
॥ ७७ ॥
ainelibrary.org