SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्री पञ्चव. प्रतिदिन - क्रिया २ 11 99 11 Jain Educatio तत्पुनः - प्रतिक्रमणं पदं पदेन पठन्ति सूत्रार्थयोश्च तत्प्रतिबद्धयोरत्यन्तमुपयुक्ताः भावप्रणिधानेन दंशमशकादीन् काये लगतोऽप्यगणयन्तः सन्तो धृतिबलसमेता इति गाथार्थः ॥ ६७ ॥ परिकड्डिऊण पच्छा किइकम्मं काउ नवरि खामंति । आयरिआई सवे भावेण सुए तहा भणिअं ॥ ४६८ ॥ पर्याकृष्य प्रतिक्रमणं पश्चात् कृतिकर्म्म-वन्दनं कृत्वा नवरं 'क्षमयन्ति' मर्पयन्ति, कान् ? इत्याह- आचार्यादीन्, गुणवन्तः सर्वे साधवः 'भावेन' सम्यक्परिणत्या, श्रुते तथा भणितमेतदिति गायार्थः ॥ ६८ ॥ आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे अ । जे मे केइ कसाया सव्वे तिविहेण खामेमि ॥ ४६९ ॥ आचार्योपाध्याये शिष्ये समानधार्मिके कुले गणे च तत्परिणामवशात् ये मम केचन कषाया आसन् सर्वास्त्रिविधेन क्षमयामि तानाचार्यादीनिति गाथार्थः ॥ ६९ ॥ | सव्वस्स समणसंघस्स भगवओ अंजलिं सिरे काउं । सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि ॥ ४७०॥ सर्वस्य श्रमणसङ्घस्य भगवतः सामान्यरूपस्य अञ्जलिं शिरसि कृत्वा सर्व क्षमयित्वा क्षमे सर्वस्य सङ्घस्याहमपीति गाथार्थः ॥ ७० ॥ तथासव्वस्स जीवरासिस्स भावओ धम्मनिहिअनिअचित्तो। सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि ४७१ tional For Private & Personal Use Only आवश्यक विधिः ॥ ७७ ॥ ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy