________________
आवश्यकविधिः
AACARRACKSGACANCRECTOCOCC
यो यत उत्पद्यते व्याधिस्तैलादेः स वर्जितेन तेनैव क्षयमेति, कर्मव्याधिरपि नवरमेवं मन्तव्यो निदानवजनेनेति|*
जननात गाथार्थः ॥ ६३ ॥ ततश्चउप्पण्णा उप्पण्णा माया अणुमग्गओ निहंतवा।आलोअणनिंदणगरहणाहिं नपुणोअ बीअंच ॥४६॥3
उत्पन्नोत्पन्ना माया अकुशलकर्मोदयेन अनुमार्गतो निहन्तव्या स्व कुशलवीर्येण, कथमित्याह-आलोचननिन्दागर्हाभिः, न पुनश्च द्वितीयं वारं तदेव कुर्यादिति गाथार्थः ॥ ६४ ॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवइति । तं तह अणुचरिअवं अणवत्थपसंगभीएणं॥४६५॥
'तस्य च'आसेवितस्य प्रायश्चित्तं यन्मार्गविद्वांसो गुरव उपदिशन्ति सूत्रानुसारतः तत्तथा अनुचरितव्यमनवस्थाप्रसङ्ग-1 भीतेन, प्रसङ्गश्च ‘एक्केण कयमकज' मित्यादिना प्रकारेणेति गाथार्थः ॥६५॥ प्रकृतमाहआलोइऊण दोसे गुरुणो पडिवन्नपायछित्ताओ।सामाइअपुव्वअं ते कढेिति तओ पडिक्कमणं ॥४६६॥
आलोच्य दोपान् गुरोः ततः प्रतिपन्नप्रायश्चित्ता एप, किमित्याह-सामायिकपूर्वकं 'ते' साधवः ‘पठन्ति' अनुस्मरन्ति प्रतिक्रमणमिति गाथार्थः ॥ ६६ ॥ तं पुण पयंपएणं सुत्तत्थेहिं च धणिअमुवउत्ता। दंसमसगाइ काए अगणिन्ता धिइबलसमेआ ॥४६७॥
Jain Educ
a
tional
For Private 3 Personal Use Only
www.jainelibrary.org