________________
6
श्रीपञ्चव. विणएण विणयमूलं गंतूणायरिअपायमूलंमि। जाणाविज सुविहिओ जह अप्पाणं तह परंपि॥४६०॥ आवश्यक
विधिः प्रतिदिन
विनीयतेऽनेन कर्मेति विनयः-पुनस्तदकरणपरिणामः तेन 'विनयमूलं' संवेगं 'गत्वा' प्राप्य 'आचार्यपादमूले' आचाक्रिया २
र्यान्तिक एव ज्ञापयेत् सुविहितः-साधुर्यथाऽऽत्मानं तथा परमपि विस्मृतं समानधार्मिकमिति गाथार्थः॥६०॥ आलोचिनागुणमाह
कयपावोऽवि मणूसो आलोइअनिंदिओ गुरुसगासे। होइ अइरेगलहुओ ओहरिअभरोव भारवहो ॥४६१॥ | कृतपापोऽपि सन् मनुष्यः आलोचितनिन्दितो 'गुरोः सकाशे' आचार्यान्तिक एव भवति अतिरेकलघुः, काङ्गीकृत्य,
अपहृतभर इव भारवहः कश्चिदिति गाथार्थः ॥ ६१॥ कथमेतदेवमिति, अत्रोपपत्तिमाह६ दुप्पणिहियजोगेहिं बज्झइ पावं तु जो उतेजोगे । सुप्पणिहिए करेई झिज्जइ तं तस्स सेसंपि ॥ ४६२ ॥ । दुष्प्रणिहितयोगैः मनोवाक्कायलक्षणैर्वध्यते पापमेव, यस्तु महासत्त्वस्तान् योगान्-मनःप्रभृतीन् सुप्रणिहितान् करोति क्षीयते 'तत्' दुष्प्रणिहितयोगोपात्तं पापं 'तस्य' सुपणिहितयोगकर्तुः, शेषमपि भवान्तरोपात्तं क्षीयते प्रणिधानप्रक- ७६॥ दिति गाथार्थः ॥ ६॥ जो जत्तो उप्पज्जइ वाही सो वजिएण तेणेव । खयमेइ कम्मवाहीवि नवरमेवं मुणेअवं ॥ ४६३ ॥
450-10-04-45A
AHARASHTRA
5
JainEducatioK E
%25
For Private Personal use only
inelibrary.org