SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ 6 श्रीपञ्चव. विणएण विणयमूलं गंतूणायरिअपायमूलंमि। जाणाविज सुविहिओ जह अप्पाणं तह परंपि॥४६०॥ आवश्यक विधिः प्रतिदिन विनीयतेऽनेन कर्मेति विनयः-पुनस्तदकरणपरिणामः तेन 'विनयमूलं' संवेगं 'गत्वा' प्राप्य 'आचार्यपादमूले' आचाक्रिया २ र्यान्तिक एव ज्ञापयेत् सुविहितः-साधुर्यथाऽऽत्मानं तथा परमपि विस्मृतं समानधार्मिकमिति गाथार्थः॥६०॥ आलोचिनागुणमाह कयपावोऽवि मणूसो आलोइअनिंदिओ गुरुसगासे। होइ अइरेगलहुओ ओहरिअभरोव भारवहो ॥४६१॥ | कृतपापोऽपि सन् मनुष्यः आलोचितनिन्दितो 'गुरोः सकाशे' आचार्यान्तिक एव भवति अतिरेकलघुः, काङ्गीकृत्य, अपहृतभर इव भारवहः कश्चिदिति गाथार्थः ॥ ६१॥ कथमेतदेवमिति, अत्रोपपत्तिमाह६ दुप्पणिहियजोगेहिं बज्झइ पावं तु जो उतेजोगे । सुप्पणिहिए करेई झिज्जइ तं तस्स सेसंपि ॥ ४६२ ॥ । दुष्प्रणिहितयोगैः मनोवाक्कायलक्षणैर्वध्यते पापमेव, यस्तु महासत्त्वस्तान् योगान्-मनःप्रभृतीन् सुप्रणिहितान् करोति क्षीयते 'तत्' दुष्प्रणिहितयोगोपात्तं पापं 'तस्य' सुपणिहितयोगकर्तुः, शेषमपि भवान्तरोपात्तं क्षीयते प्रणिधानप्रक- ७६॥ दिति गाथार्थः ॥ ६॥ जो जत्तो उप्पज्जइ वाही सो वजिएण तेणेव । खयमेइ कम्मवाहीवि नवरमेवं मुणेअवं ॥ ४६३ ॥ 450-10-04-45A AHARASHTRA 5 JainEducatioK E %25 For Private Personal use only inelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy