SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 8054552ॐ54ॐॐ सर्वस्य जीवराशेर्महासामान्यरूपस्य 'भावतः' प्रणिधानेन धर्मनिहितनिजचित्तः सन् सर्व क्षमयित्वा क्षमे सर्व आवश्यक जीवराशेरहमपीति गाथार्थः॥ ७१॥ विधिः एवंविहपरिणामा भावेणं तत्थ नवरमायरियं । खामति सव्वसाह जइ अन्नहा जेट्टं ॥ ४७२ ॥ __एवंविधारिणामाः सन्तः 'भावेन' परमार्थेन तत्र नवरमाचार्य प्रथमं क्षमयन्ति सर्वे साधवः यदि ज्येष्ठोऽसौ पयोंयेण, 'अन्यथा' ज्येष्ठे असति ज्येष्ठमसावपि क्षमयति, विभाषेत्यन्ये, शिष्यकादिश्रद्धाभङ्गनिवारणार्थ कदाचिदाचार्यमेवेति गाथार्थः ॥७२॥ आयरिय उवज्झाए काऊणं सेसगाण कायव्वं । उप्परिवाडीकरणे दोसा सम्म तहाऽकरणे ॥ ४७३ ॥ ___ आचार्योपाध्याययोः कृत्वा क्षमणमिति गम्यते, शेषाणां साधूनां यथारनाधिकतया कर्त्तव्यं, उत्परिपाटीकरणे, विपर्ययकरण इत्यर्थः, 'दोषाः' आज्ञादयः, सम्यक् तथा अकरणे विकलकरणे च दोषा इति गाथार्थः॥७३॥ जादुचरिमोत्तिता होइ खामणं तीरिए पडिक्कमणे।आइण्णं पुण तिण्हं गुरुस्स दोण्हं च देवसिए ४७४| | यावत् 'द्विचरम' इति द्वितीयश्च स चरमश्च क्षमणापेक्षया, एतावद् भवति क्षमणं, 'तीरिते प्रतिक्रमणे' पठिते प्रति-15 क्रमणे इत्यर्थः, आचरितं पुनस्त्रयाणां गुरोर्द्वयोश्च शेषयोर्दैवसिक इति गाथार्थः ॥ ७४ ॥ आचरितकल्पप्रवृत्तिमाह- । साधिइसंघयणाईणं मेराहाणि च जाणिउं थेरा । सेहअगीअस्थाणं ठवणा आइण्णकप्पस्स ॥ ४७५ ॥ WARAARAKAR Join Educat i onal For Private Personel Use Only jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy