SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन क्रिया २ 1162 11 Jain Education धृतिसंहननादीनां हानिं मर्यादाहानिं च ज्ञात्वा 'स्थविरा' गीतार्थाः शिष्यकागीतार्थयोर्विपरिणामनिवृत्त्यर्थं स्थापनां कुर्वन्तीति स्थापना आचरितकल्पस्येति गाथार्थः ॥ ७५ ॥ अहवा असढेण समाइणं जं कत्थइ केणई असावज्जं । न निवारिअमण्णेहि अ बहुमणुमयमेअमाइणं ॥ ४७६ ॥ अशठेन समाचरितं 'यत्' किञ्चिद् कचित् द्रव्यादौ केनचित् प्रमाणस्थेन असावद्यं प्रकृत्या न निवारितम् अन्यैश्च गीतार्थैश्चारुत्वादेव, इत्थं बह्ननुमतमेतदाचरितमिति गाथार्थः ॥ ७६ ॥ अमुमेवार्थं विशेषेणाहविअडणपच्चक्खाणे सुए अ रयणाहिआवि उ करिंति । मज्झिल्लेण करेंती सो चेव य तेसि पकरेइ ॥ ४७७॥ 'विकटनप्रत्याख्यानयो 'रित्यत्र विकटनम् - आलोचनं प्रत्याख्यानं प्रतीतं श्रुते च उद्दिश्यमानादौ 'रत्नाधिका अपि तु' ज्येष्ठार्या अपि कुर्वन्ति, वन्दनमिति प्रक्रमात् गम्यते, मध्यम इति क्षमण इत्यर्थः, न कुर्वन्ति, अपि तु स एवाचार्यस्तेषां रत्नाधिकानां करोति वन्दनमिति गाथार्थः ॥ ७७ ॥ 1 खामित्त तओ एवं करिंति सव्वेऽवि नवरमणवज्जं । रेसिम्मि दुरालोइअ दुप्पडिकंतस्स उस्सग्गं ॥ ४७८॥ क्षमयित्वा 'ततः' तदनन्तरं 'एवम्' उक्तेन प्रकारेण कुर्वन्ति सर्वेऽपि साधवः, नवरमनवद्यं सम्यगित्यर्थः, रेखे दुरालोचित दुष्प्रतिक्रान्तयोः, तन्निमित्तमिति भावः, कायोत्सर्गमिति गाथार्थः ॥ ७८ ॥ अत्रापि कायोत्सर्गकरणे प्रयोजनमाह - जीवो पमायबहुलो तब्भावणभाविओ अ संसारे । तत्थवि संभाविज्जइ सुहुमो सो तेण उस्सग्गो ॥४७९ ॥ For Private & Personal Use Only आवश्यक विधिः ।। ७८ ।। ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy