SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ चितमिति गाथार्थः ॥ ६९ ॥ व्यतिरेकतः कषशुद्धमाह-स्थूल:-अनिपुणः न सर्वविषयः-अव्यापकः सावध वस्तुनि | है यत्र भवति प्रतिषेधः आगमे, रागादिविकुट्टनसमर्थ न च ध्यानाद्यपि यत्र, स 'तदशुद्धः' कषाशुद्ध इति गाथार्थः॥७॥ अत्रैवोदाहरणमाह-यथा पञ्चभिः कारणैः-प्राण्यादिभिः बहुभिश्च-एकेन्द्रियादिभिरेका हिंसा, यथोक्तं-'प्राणी प्राणि ज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥१॥ तथा 'अनस्थिमतां शकटभरेणको घात' इति, तथा मृषा विसंवादे वास्तव इति, आह-"असन्तोऽपि स्वका दोषाः, पापशुद्ध्यर्थमीरिताः। न मृषायै विसंवादविरहात्तस्य कस्यचित् ॥१॥” इत्यादौ विचारे, तथा ध्याने च ध्यातव्यमकारादि, यथोक्तम्-"ब्रह्मोकारोऽत्र विज्ञेयः, अकारो विष्णुरुच्यते । महेश्वरो मकारस्तु, त्रयमेकत्र तत्त्वतः॥ १॥” इति गाथार्थः ॥७१॥छेदमधिकृत्याह-8 सइ अप्पमत्तयाए संजमजोएसु विविहभेएसु ।जा धम्मिअस्स वित्ती एअंबज्झं अणुदाणं ॥ १०७२॥ एएण न बाहिज्जइ संभवइ अतं दुगंपि निअमेण। एअवयण सुद्धो जो सो छेएण सुद्धोति ॥ १०७३ ॥ जह पंचसु समिईसुं तीसुअगुत्तीसु अप्पमत्तेणं। सवं चिअ कायवं जइणा सइ काइगाईवि ॥ १०७४ ॥ जे खलु पमायजणगा वसहाई तेवि वजणिजाउ। महुअरवित्तीअतहा पालेअबोअअप्पाणो॥१०७५॥ जत्थ उ पमत्तयाए संजमजोएसु विविहभेएसु । नो धम्मिअस्स वित्ती अणणुटाणं तयं होइ ॥ १०७६॥ | एएणं वाहिजइ संभवइ अ तहुगं न णिअमेण । एअवयणोववेओ जो सो छेएण नो सुद्धो ॥१०७७॥ GRAHARSANSAR Jain Educat onal For Private & Personal Use Only Mw.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy