SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. लङ्कश्चरणपरिणामो भावरूप इत्यर्थः, 'ततः चरणपरिणामात् सकाशाद्दुःखविमोक्षः-घातिकर्मभवोपग्राहिकर्मविमोक्षः । द्रव्यभावअनुयोगा- शाश्वतसौख्यस्ततो मोक्ष इति गाथार्थः॥६६॥ प्रासङ्गिकमभिधाय प्रकृते मीलयति सम्यक्त्वे नुज्ञा ४ सुअधम्मस्स परिक्खा तओ कसाईहिं होइ कायवा । तत्तो चरित्तधम्मो पायं हेउ (होइ)त्ति काऊणं ॥ कषशुद्ध्य शुद्धी ॥१५९॥ ___ 'श्रुतधर्मस्य' चारित्रधर्मव्यवस्थाकारिणः 'परीक्षा' विचारणा ततः 'कषादिभिः' कषच्छेदतापैर्भवति कर्त्तव्या, किमित्यत्राह-'ततः' श्रुतधर्मात् चरित्रधर्मः 'प्रायो' बाहुल्येन भवतीतिकृत्वा, तस्मिन् परीक्षिते स परीक्षित एवेति गाथार्थः६७ सुहमो असेसविसओ सावजे जत्थ अत्थि पडिसेहो। रागाइविअडणसहं झाणाइ अ एस कससुद्धो ॥ १०६८॥ जह मणवयकाएहिं परस्स पीडा दढं न कायवा । झाएअवं च सया रागाइविवक्खजालंतु ॥१०६९॥ थूलो ण सबविसओ सावजे जत्थ होइ पडिसेहो। रागाइविअडणसहं न य झाणाईवि तह(य)सुद्धो१०७०/8 है जह पंचहिं बहूएहि व एगा हिंसा मुसं विसंवाए। इच्चाओ झाणम्मि अ झाएअवं अगाराइं॥१०७१॥ | 'सूक्ष्मो' निपुणोऽशेषविषयः, व्यायेत्यर्थः, 'सावधे' सपापे यत्रास्ति प्रतिषेधः श्रुतधर्मे, तथा रागादिविकुट्टनसहं- |॥१५९॥ समर्थ ध्यानादि च, एप कषशुद्धः श्रुतधर्म इति गाथार्थः ॥६८॥ इत्थं लक्षणमभिधायोदाहरणमाह-यथा मनोवाक्कायैः । करणभूतैः परस्य पीडा दृढं न कर्तव्या, क्षान्त्यादिभेदेन, तथा ध्यातव्यं च सदा विधिना रागादिविपक्षजालं तु यथो-18 ROCHE%20%E4%AAAAAAA -XAAAAAAAAAसस Jain Education For Private Personal Use Only jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy