________________
श्रीपञ्चव. लङ्कश्चरणपरिणामो भावरूप इत्यर्थः, 'ततः चरणपरिणामात् सकाशाद्दुःखविमोक्षः-घातिकर्मभवोपग्राहिकर्मविमोक्षः । द्रव्यभावअनुयोगा- शाश्वतसौख्यस्ततो मोक्ष इति गाथार्थः॥६६॥ प्रासङ्गिकमभिधाय प्रकृते मीलयति
सम्यक्त्वे नुज्ञा ४ सुअधम्मस्स परिक्खा तओ कसाईहिं होइ कायवा । तत्तो चरित्तधम्मो पायं हेउ (होइ)त्ति काऊणं ॥ कषशुद्ध्य
शुद्धी ॥१५९॥ ___ 'श्रुतधर्मस्य' चारित्रधर्मव्यवस्थाकारिणः 'परीक्षा' विचारणा ततः 'कषादिभिः' कषच्छेदतापैर्भवति कर्त्तव्या, किमित्यत्राह-'ततः' श्रुतधर्मात् चरित्रधर्मः 'प्रायो' बाहुल्येन भवतीतिकृत्वा, तस्मिन् परीक्षिते स परीक्षित एवेति गाथार्थः६७
सुहमो असेसविसओ सावजे जत्थ अत्थि पडिसेहो।
रागाइविअडणसहं झाणाइ अ एस कससुद्धो ॥ १०६८॥ जह मणवयकाएहिं परस्स पीडा दढं न कायवा । झाएअवं च सया रागाइविवक्खजालंतु ॥१०६९॥
थूलो ण सबविसओ सावजे जत्थ होइ पडिसेहो। रागाइविअडणसहं न य झाणाईवि तह(य)सुद्धो१०७०/8 है जह पंचहिं बहूएहि व एगा हिंसा मुसं विसंवाए। इच्चाओ झाणम्मि अ झाएअवं अगाराइं॥१०७१॥ | 'सूक्ष्मो' निपुणोऽशेषविषयः, व्यायेत्यर्थः, 'सावधे' सपापे यत्रास्ति प्रतिषेधः श्रुतधर्मे, तथा रागादिविकुट्टनसहं- |॥१५९॥ समर्थ ध्यानादि च, एप कषशुद्धः श्रुतधर्म इति गाथार्थः ॥६८॥ इत्थं लक्षणमभिधायोदाहरणमाह-यथा मनोवाक्कायैः । करणभूतैः परस्य पीडा दृढं न कर्तव्या, क्षान्त्यादिभेदेन, तथा ध्यातव्यं च सदा विधिना रागादिविपक्षजालं तु यथो-18
ROCHE%20%E4%AAAAAAA
-XAAAAAAAAAसस
Jain Education
For Private Personal Use Only
jainelibrary.org