SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ सम्म अन्नायगुणे सुंदररयणम्मि होइ जा सद्धा। तत्तोऽणंतगुणा खल्लु विनायगुणम्मि बोद्धव्वा ॥ १०६४ ॥ तम्हा उ भावसम्मं एवंविहमेव होइ नायवं । पसमाइलिंगजणयं निअमा एवंविहं चेव ॥ १०६५॥ तत्तो अ तिवभावा परिसुद्धो हेठ ( होइ) चरणपरिणामो। तत्तो दुक्खविमोक्खो सासयसोक्खो तओ मोक्खो ॥ १०६६ ॥ ततश्च 'द्रव्यसम्यक्त्वं' वक्ष्यमाणस्वरूपं, ततश्च द्रव्यसम्यक्त्वात् 'से' तस्य भवति 'भावसम्यक्त्वमेव' वक्ष्यमाणलक्षणं, ततश्चरणक्रमेण-चरणोपशमलक्षणेन केवलज्ञानादिसम्प्राप्तिर्भवति, आदिशब्दात् सिद्धिपरिग्रह इति गाथार्थः॥ १२॥ द्रव्यसम्यक्त्वादिस्वरूपमाह-जिनवचनमेव तत्त्वं नान्यदित्यत्र रुचिर्भवति द्रव्यसम्यक्त्वम् , अनाभोगवद्रुचिमात्रं, 'यथा-| |भावाद्' यथावस्थित(वस्तुग्राहिणः ज्ञानाच्छ्रद्धापरिशुद्धं स्वकार्यकारितया भावसम्यक्त्वं-नैश्चयिकमिति गाथार्थः ॥ ६॥ एतदेव भावयति-'सम्यग्(ग)ज्ञातगुणे' मनागज्ञातगुण इत्यर्थः 'सुन्दररत्ने' चिन्तामण्यादौ भवति या 'श्रद्धा' उपादेय| विषया 'ततः' श्रद्धाया अनन्तगुणैव तीव्रतया विज्ञातगुणे तस्मिन् बोद्धव्येति गाथार्थः ॥ ६४ ॥ यस्मादेवं तस्माद् भावसम्यक्त्वमेवंविधमेव यथोक्तलक्षणं भवति ज्ञातव्यं प्रशमादिलिङ्गजनक, स्वकार्यकृदित्यर्थः, नियमादेवंविधमेव, नान्यदिति गाथार्थः॥६५॥ 'ततश्च' यथोदितात् सम्यक्त्वात् तीतो भावः शुभः, ततः तीव्रभावात् परिशुद्धो भवति निष्क AGARCAGACASSACREAK Jain Education international For Private & Personel Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy