________________
45%
आक्षेपादि समुदायसाध्यता
नुज्ञा ४
श्रीपञ्चव. 'तस्य' भव्यत्वस्य 'तत्स्वभावत्वम्' अनुपक्रमणादिस्वभावत्वम् , अत्राह-एवं चार्थतोऽनूपक्रमणादिरूपत्वाभ्युपगमात् अनुयोगा- इष्ट एव-अभ्युपगत एव मदीयः पक्ष इति गाथार्थः॥ ५८॥ ततश्च एतदेव भावयति-यत्तद्भव्यत्वमनादिस्वरूप
वर्त्तते, एकमपि च तद्, अनादिमये च न तु प्रकारवद्, अतः स 'तस्य' भव्यत्वस्य तथाभावोऽपि न्यायसाधित उपक्र
मणादिरूपः आत्मभूतः, स्वो भावः स्वभाव इतिकृत्वेष्ट एव मदीयः पक्ष इति गाथार्थः॥ ५९ ॥ स्वभाववाद एव तर्हि ॥१५८॥
तत्त्ववादः, अनङ्ग शेषाः कादय इत्याशङ्कयाहणय सेसाणवि एवं कम्माईणं अणंगया एत्थं तं चिअ तहासहावं जं तेऽवि अविक्खइ तहेव ॥ १०६०॥
तस्समुदायाओ चिअतत्तेण तहा विचित्तरूवाओ।इअसो सिअवाएणंतहाविहं वीरिअंलहइ ॥ १०६१॥ 3. न च शेषाणामप्येवं-स्वभावस्थापने कर्मादीनामनङ्गताऽत्र-विचारे, कुत इत्याह-तदेव-भव्यत्वं तथास्वभावं यत्
तानपि-कर्मादीनपेक्षते जीववीर्योल्लसनं प्रति, तथैव चित्रतया भवतीति गाथार्थः॥ ६०॥ ततश्च तत्समुदायादेवस्वभावादिसमुदायादेव 'तत्त्वेन' परमार्थेन 'तथा' तेन प्रकारेण विचित्ररूपात् समुदायात् 'इय' एवं स प्रक्रान्तो जीवः 'स्थाद्वादेन' अन्योऽन्यापेक्षया तथाविधं वीर्य लभते, यत उल्लसत्यपूर्वकरणेनेति गाथार्थः॥ ६१ ॥
तत्तोअदवसम्मंतओअ से होइ भावसम्मं तु । तत्तो चरण कमेणं केवलनाणाइसंपत्ती ॥ १०६२ ॥ है जिणवयणमेव तत्तं एत्थ रुई होइ दवसम्मत्तं । जहभावा णाणसद्धा परिसुद्धं तस्स सम्मत्तं ॥ १०६३ ॥
SOSASSAGE*****
॥१५॥
JainEducation
For Private
Personel Use Only
Mainelibrary.org