________________
श्रीपञ्चव. कीर्तितमेतत् , तथा आराधितं नाम प्रकारैः सम्यगेभिः अनन्तरोदितैः 'निष्ठापितं' समाप्तिं नीतमिति गाथार्थः॥५०॥ प्रतिदिन
एअंपच्चक्खाणं विसुद्धभावस्स होइ जीवस्स । चरणाराहणजोगा निवाणफलं जिणा बिंति ॥ ५५१॥ क्रिया २
द एतत् प्रत्याख्यानम्-अनन्तरोदितं विशुद्धभावस्य सतो भवति जीवस्यावश्यं, तथा चरणाराधनयोगात् कारणात् ॥९१॥ 'निर्वाणफलं' मोक्षफलं जिना ब्रुवते एवमिति गाथार्थः॥५१॥ एवं प्रस्तुतोपयोगि प्रासङ्गिकमभिधाय प्रस्तुतशेषमाह
थडदाणं जह पुर्वि वंदंति तओ अचेइए सम्म बहवेलंच करेंती पच्छा पेहंति पुञ्छणगं ॥ ५५२॥ | स्तुतिदानं प्रतिक्रमणपर्यन्ते 'यथा पूर्व'मिति यथा प्रादोषिक उक्तं तथैवावसेयं, वन्दन्ते 'ततश्च' तदनन्तरं च चैत्यानि 'सम्यग् अस्खलितादिप्रकारेण, बहुवेलां च कुर्वन्ति, तदनन्तरं च पश्चात् प्रेक्षन्ते सूत्रविधिना 'पुञ्छनं' रजोहरणमिति , गाथार्थः॥५२॥ किमर्थं बहुवेलां कुर्वन्तीत्यत्राहगुरुणाऽणुण्णायाणं सवं चिअ कप्पई उ समणाणं। किच्चंति(पि)जओ काउं बहुवेलं ते करिति तओ॥५५३॥ ___ आचार्येणानुज्ञातानां सतां सर्वमेव कल्पते कर्तुं श्रमणानां, 'कृत्यमपि' स्वाध्यायादि यतः कर्तु, नान्यथा, बहुवेलां ततः कुर्वन्ति युगपदेव कृत्यसूक्ष्मयोगानुज्ञापनायेति गाथार्थः॥५३॥ उवहिं च संदिसाविअपेहिंति जहेव वणि पुचि विच्चमि असज्झाओ तस्स गुणा वपिणआ एए॥५५४॥ 'उपधिं च' पूर्वोक्तं 'सन्देश्य' अनुज्ञाप्य गुरुं प्रेक्षन्ते यथैव वर्णितं पूर्वमत्रैव तथैवेति, 'विच्चंमि' अपान्तराले च उक्त
SEARS545555550%
॥९१॥
SainEdian
For Private
Personal use only
www.jainelibrary.org