SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ RAA स्वाध्यायगुणा: *SHARASHTRA क्रियाकलापस्य स्वाध्यायः यथाक्रमं पर्यायमाश्रित्य, 'तस्य' स्वाध्यायस्य गुणा वर्णिता 'एते' वक्ष्यमाणा इति गाथार्थः॥५४॥ आयहिअपरिण्णा भावसंवरो नवनवो असंवेगो। निकंपयातवो निजरा य परदेसिअत्तं च ॥ ५५५॥ सूचागाहा । आत्महितपरिज्ञा स्वाध्यायः, तथा 'भावसंवरः' परमार्थसंवरः तत एव, तथा नवनवश्च संवेगोऽपूर्वागमेन, तथा निष्कम्पता मार्गे,तथा तपः परं-प्रधानं,तथा निर्जरा च कर्मणः,तथा परदेशिकत्वं च मार्गस्य स्वाध्यायादेवेति गाथासमुदायार्थः॥५५॥ आयहिअमजाणंतो मुज्झइ मूढो समाययइ कम्मं । कम्मेण तेण जंतू परीति भवसागरमणंतं ॥५५६॥ आयहिअंजाणतो अहिअनिअत्तीअ हिअपवत्तीए। ___ हवइ जओ सो तम्हा आयहि आगमेअवं ॥ ५५७ ॥ दारं ॥ आत्महितमजानानो भावतः मुह्यति कृत्येषु, मूढः सन् समादत्ते कर्म-ज्ञानावरणीयादि, कर्मणा तेन हेतुभूतेन 'जन्तुः' प्राणी 'परीति' पर्यटति 'भवसागर' संसारसमुद्रम् 'अनन्त'मिति महाप्रमाणमिति गाथार्थः॥५६॥ एवं व्यतिरेकमभिधायेहैवान्वयमाह__ आत्महितं जानानः परमार्थतः 'अहितनिवृत्तौ च' प्राणातिपाताद्यकरणरूपायां 'हितप्रवृत्तौ च परार्थपरमार्थकरणरूपायां भवति यतोऽसौ-आत्महितज्ञः, यस्मादेवं तस्मादात्महितमागन्तव्यं-सूत्रतो ज्ञातव्यमिति गाथार्थः ॥ ५७ ॥ द्वारं ॥ %BAR * * Jain Educa t ional For Private Personal Use Only *** N ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy