________________
RAA
स्वाध्यायगुणा:
*SHARASHTRA
क्रियाकलापस्य स्वाध्यायः यथाक्रमं पर्यायमाश्रित्य, 'तस्य' स्वाध्यायस्य गुणा वर्णिता 'एते' वक्ष्यमाणा इति गाथार्थः॥५४॥
आयहिअपरिण्णा भावसंवरो नवनवो असंवेगो।
निकंपयातवो निजरा य परदेसिअत्तं च ॥ ५५५॥ सूचागाहा । आत्महितपरिज्ञा स्वाध्यायः, तथा 'भावसंवरः' परमार्थसंवरः तत एव, तथा नवनवश्च संवेगोऽपूर्वागमेन, तथा निष्कम्पता मार्गे,तथा तपः परं-प्रधानं,तथा निर्जरा च कर्मणः,तथा परदेशिकत्वं च मार्गस्य स्वाध्यायादेवेति गाथासमुदायार्थः॥५५॥ आयहिअमजाणंतो मुज्झइ मूढो समाययइ कम्मं । कम्मेण तेण जंतू परीति भवसागरमणंतं ॥५५६॥
आयहिअंजाणतो अहिअनिअत्तीअ हिअपवत्तीए।
___ हवइ जओ सो तम्हा आयहि आगमेअवं ॥ ५५७ ॥ दारं ॥ आत्महितमजानानो भावतः मुह्यति कृत्येषु, मूढः सन् समादत्ते कर्म-ज्ञानावरणीयादि, कर्मणा तेन हेतुभूतेन 'जन्तुः' प्राणी 'परीति' पर्यटति 'भवसागर' संसारसमुद्रम् 'अनन्त'मिति महाप्रमाणमिति गाथार्थः॥५६॥
एवं व्यतिरेकमभिधायेहैवान्वयमाह__ आत्महितं जानानः परमार्थतः 'अहितनिवृत्तौ च' प्राणातिपाताद्यकरणरूपायां 'हितप्रवृत्तौ च परार्थपरमार्थकरणरूपायां भवति यतोऽसौ-आत्महितज्ञः, यस्मादेवं तस्मादात्महितमागन्तव्यं-सूत्रतो ज्ञातव्यमिति गाथार्थः ॥ ५७ ॥ द्वारं ॥
%BAR
*
*
Jain Educa
t ional
For Private Personal Use Only
***
N
ainelibrary.org