SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ पञ्चद. १६ Jain Educato वाच ' तथा ' तेन प्रकारेण धर्मकायोपष्टम्भलक्षणेन, 'एवं चे' त्येवमेवोचितपरप्रतिपत्त्या 'इदं' प्रत्याख्यानं भवति शुद्धं, नान्यथा, अथवा 'एवं च' वक्ष्यमाणेन विधिनेति गाथार्थः ॥ ४६ ॥ तथा चाह फासिअं पालिअं चेव, सोहिअं तीरिअं तहा । किअमाराहि चेव, जएज एआरिसम्मि अ ॥ ५४७ ॥ दारगाहा उचिए काले विहिणा पत्तं जं फासिअं तयं भणिअंतह पालिअं तु असई सम्मं उवओगपडिअरियं ॥ ९४८ ॥ | गुरुदाणसे सभोअणसेवणयाए उ सोहिअं जाण । पुण्णेऽवि थेवकालावत्थाणा तीरिअं होइ ॥ ५४९ ॥ | भोअणकाले अमुगं पञ्चकखायंति भुंजि किट्टिअयं । आराहिअं पगारेहिं सम्ममे एहिं निविअं ॥ ५५० ॥ स्पृष्टं पालितं चैव शोभितं तीरितं तथा कीर्त्तितमाराधितं चैव शुद्धं नान्यद्, यत एवमतो यतेतैतादृशि प्रत्याख्यान इति श्लोकसमुदायार्थः ॥ ४७ ॥ अवयवार्थं त्वाह - ' उचिते काले' पूर्वाह्नादौ 'विधिना' उच्चारणादिना प्राप्तं यत्प्रत्याख्यानं स्पृष्टं तद्भणितं परमगुरुभिः, तथा पालितं तु तद् भण्यते गृहीतं सदसकृत्सम्यगुपयोग प्रतिजागरितम- इ विस्मृत्येति गाथार्थः ॥ ४८ ॥ गुरुदत्ताद् अशनादेः शेषभोजन सेवनयैव हेतुभूतया शोभितं जानीहि तथा पूर्णेऽप्यवधौ स्तोककालावस्थानाद् आत्तकल्याणाधानेन तीरितं भवतीति गाथार्थः ॥ ४९ ॥ भोजनकाले प्राप्ते सत्यमुकं - नमस्कारादि प्रत्याख्यातमिति भोक्ष्ये, ational For Private & Personal Use Only प्रत्याख्यानशुद्धयः ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy