SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ 2.6 श्रीपञ्चव. प्रतिदिनक्रिया २ वैयावृत्त्यकृत्यं पासंगिअभोगेणं वेआवञ्चमिअ मोक्खफलमेव । आणाआराहणओ अणुकंपादिव विसयंमि ॥ ५४३ ॥ प्रासङ्गिकभोगेन हेतुभूतेन वैयावृत्त्यम् इय' एवं मोक्षफलमेव पारम्पर्येण, अत्रोपपत्तिः-'आज्ञाआराधनात धकरवचनाराधनाद् अनुकम्पादय इव विषये, आदिशब्दाद् अकामनिर्जरादिपरिग्रहः, निदर्शनमेतदिति गाथार्थः॥४३॥ इहैव भावार्थमाहसुहतरुछायाइजुओ अह मग्गो होइ कस्सय पुरस्स। एक्को अण्णोणेवं सिवपुरमग्गोऽवि इअणेओ॥५४४॥ शुभतरुच्छायादियुक्तः, आदिशब्दात्पुष्पफलपरिग्रहः, यथा 'मार्गः' पन्था भवति कस्यचित्पुरस्य वसन्तपुरादेः, |एक एवम्भूतः, अन्यो नैवम्भूतः, अपितु विपर्ययवान्, शिवपुरमार्गोऽप्येवं-द्विविध एव ज्ञेय इति गाथार्थः॥४४॥ विशेषतो द्वैविध्यमाहअणुकंपाविओं पढमो सुहपरगामीण सो जिणाईणं। तयजत्तगो उ इअरो सदेव सामण्णसाहणं ॥५४५॥18 ___ अनुकम्पावैयावृत्त्यप्राप्तो मार्गः शिवपुरस्य प्रथमः, स च जिनादीनां ज्ञेयः सुखपरगामिनां, 'तदयत्नतस्तु' अनुकम्पाद्ययत्नेन इतरो मार्गो-द्वितीयःसच सदैवसामान्यसाधूनां ज्ञेयः, आत्मार्थपराणामिति गाथार्थः॥४५॥ उपसंहरन्नाह|ता नत्थि एत्थ दोसो पच्चक्खाएवि निरहिगरणम्मि। गुणभावाओ अ तहा एवं च इमं हवइ सुद्धं ॥५४६॥3 । यस्मादेवं तस्मानास्त्यत्र दोषः अन्नदानादौ प्रत्याख्यातेऽपि सति, स्वयं 'निरधिकरण' इत्यधिकरणाभावे सति गुणभा ॥१०॥ Jain Educat onal For Private Personal Use Only jainelibrary.org.
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy