________________
2.6
श्रीपञ्चव. प्रतिदिनक्रिया २
वैयावृत्त्यकृत्यं
पासंगिअभोगेणं वेआवञ्चमिअ मोक्खफलमेव । आणाआराहणओ अणुकंपादिव विसयंमि ॥ ५४३ ॥
प्रासङ्गिकभोगेन हेतुभूतेन वैयावृत्त्यम् इय' एवं मोक्षफलमेव पारम्पर्येण, अत्रोपपत्तिः-'आज्ञाआराधनात धकरवचनाराधनाद् अनुकम्पादय इव विषये, आदिशब्दाद् अकामनिर्जरादिपरिग्रहः, निदर्शनमेतदिति गाथार्थः॥४३॥
इहैव भावार्थमाहसुहतरुछायाइजुओ अह मग्गो होइ कस्सय पुरस्स। एक्को अण्णोणेवं सिवपुरमग्गोऽवि इअणेओ॥५४४॥
शुभतरुच्छायादियुक्तः, आदिशब्दात्पुष्पफलपरिग्रहः, यथा 'मार्गः' पन्था भवति कस्यचित्पुरस्य वसन्तपुरादेः, |एक एवम्भूतः, अन्यो नैवम्भूतः, अपितु विपर्ययवान्, शिवपुरमार्गोऽप्येवं-द्विविध एव ज्ञेय इति गाथार्थः॥४४॥
विशेषतो द्वैविध्यमाहअणुकंपाविओं पढमो सुहपरगामीण सो जिणाईणं। तयजत्तगो उ इअरो सदेव सामण्णसाहणं ॥५४५॥18 ___ अनुकम्पावैयावृत्त्यप्राप्तो मार्गः शिवपुरस्य प्रथमः, स च जिनादीनां ज्ञेयः सुखपरगामिनां, 'तदयत्नतस्तु' अनुकम्पाद्ययत्नेन इतरो मार्गो-द्वितीयःसच सदैवसामान्यसाधूनां ज्ञेयः, आत्मार्थपराणामिति गाथार्थः॥४५॥ उपसंहरन्नाह|ता नत्थि एत्थ दोसो पच्चक्खाएवि निरहिगरणम्मि। गुणभावाओ अ तहा एवं च इमं हवइ सुद्धं ॥५४६॥3 । यस्मादेवं तस्मानास्त्यत्र दोषः अन्नदानादौ प्रत्याख्यातेऽपि सति, स्वयं 'निरधिकरण' इत्यधिकरणाभावे सति गुणभा
॥१०॥
Jain Educat
onal
For Private
Personal Use Only
jainelibrary.org.