________________
श्रीपञ्चव. प्रतिदिनक्रिया २
॥ ७५ ॥
रिणामात् कारणात् 'चारित्रशोधनार्थ' चारित्रनिर्मलीकरणाय 'पश्चात्तु' दोषचित्तधारणानन्तरं कुर्वन्ति 'ते' साधवः एतद् - वक्ष्यमाणमिति गाथार्थः ॥ ५२ ॥
नमुक्कार चवीस कितिकम्माऽऽलोअणं पडिक्कमणं ।
किइकम्म दुरालोइअ दुपडिक्कंते य उस्सग्गा ॥ ४५३ ॥ ( सूअगाहा )
नमस्कारग्रहणात् 'नमोsरहंताणं'ति भणति, चतुर्विंशतिग्रहणाल्लोकस्योद्योतकरं पठन्ति कृतिकर्मग्रहणाद्वन्दनं कुर्वन्ति, आलोचनग्रहणादालोचयन्ति, प्रतिक्रमणग्रहणात्प्रतिक्रामन्ति, तदनु कृतिकर्म्म कुर्वन्ति, दुरालोचितदुष्प्रतिक्रा न्तविषयं कायोत्सर्ग च कुर्वन्ति, सूचागाथासमासार्थः ॥ ५३ ॥ व्यासार्थं त्वाह
उस्सग्गसमत्तीए नवकारेणमह ते उ पारिंति । चउवीसगंति दंडं पच्छा कति उवउत्ता ॥ ४५४ ॥ _अधिकृतोत्सर्गसमाप्तौ सत्यां 'नमस्कारेण' 'नमोऽरहंताण' मित्येतावता 'अर्थ' अनन्तरं 'ते' साधवः पारयन्ति, चतुर्वि शतिरिति दण्डं पश्चात् पठन्त्युपयुक्ताः सन्त इति गाथार्थः ॥ ५४ ॥
| संडंसं पडिलेहिअ उवविसिअ तओ णवर मुहपोत्तिं । पडिले हिउं पमज्जिय कार्यं सवेऽवि उवउत्ता ॥ ४५५॥ दशं प्रत्युपेक्ष्य प्रमृज्योपविश्य ततस्तु नवरं 'मुहपोत्तिं' मुखवस्त्रिकां प्रत्युपेक्ष्य प्रमृज्य च कार्यं सर्वेऽप्युपयुक्ताः सन्त इति गाथार्थः ॥ ५५ ॥ ततः किमित्याह
Jain Education International
For Private & Personal Use Only
आवश्यक
विधिः
।। ७५ ।।
www.jainelibrary.org